________________
SANSAR
४ रेकस्य मुहूर्त्तस्य सत्का द्वाषष्टिभागाः ७२ एकस्य च द्वाषष्टिभागस्य द्वादश सप्तपष्टिभागाः । । तत एतेभ्यो मुहूर्ता-13
नामष्टभिः शतैरेकोनविंशत्यधिकैरेकस्य च महतस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पट्या सप्तषष्टिभागैरेकः परिपूर्णी नक्षत्रपर्यायः शुद्धः, स्थितानि पश्चान्मुहूर्तानां शतानि त्रीणि सप्तविंशत्यधिकानि एकस्य च मुहूतस्य सप्तचत्वारिंशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयोदश सप्तपष्टिभागाः ३२७ । । तत एतेभ्यस्त्रिभिर्मुहूर्तशतैनवोत्तरैरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागेरेकस्य च द्वापष्टिभागस्य षट्पट्या सप्तषष्टिभागरभिजिदादीनि रोहिणिकापर्यन्तानि नक्षत्राणि शुद्धानि, 'तेसु चेव नवोत्तरेसु रोहिणिया' इत्यादिप्रागुक्तवचनात् , ततः स्थिताः पश्चादष्टादश मुहूर्ता एकस्य च मुहूर्त्तस्य द्वाविंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः १८।३।। एतावता मृगशिरो न शुद्ध्यति, तत आगतं मृगशिरा नक्षत्रं एकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तपष्टिभागेषु शेषेषु द्वितीयां श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति ( संप्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह- ) 'तं समयं च णमित्यादि, तस्मिंश्च समये सूर्यः केन नक्षत्रेण सह योगमुपागतः तां द्वितीयां वार्षिकीमावृत्तिं युनक्ति ?, भगवानाह-'ता पूसेणमित्यादि, ता इति पूर्ववत् , पुष्येण युक्तः, 'तं चेव'त्ति वचनसामादिदं द्रष्टव्यं| 'पुस्सस्स एगूणवीस मुहुत्ता तेयालीसं च बावहिभागा मुहुत्तस्स वावविभागं च सत्तहिहा छेत्ता तेत्तीसं चुणिया भागासेसा' इति, इह सूर्यस्य दशभिरयनैः पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, द्वाभ्यां चायनाभ्यामेकः, तत्रोत्तरायणं कुर्वन् सर्व
6-2
Jain Education Intemato 1
For Personal & Private Use Only
www.jainelibrary.org