SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ- तभागानामवगाह्य द्वितीयं स्वमृतुं चन्द्रः परिसमापयति, तथा घ्युत्तरचतुःशततमचन्द्र जिज्ञासायां स ध्रुवराशिः पञ्चो- ४१२प्राभृते तिवृत्तिः |त्तरशत्वयप्रमाणो ध्रियते, धृत्वा चाष्टभिः शतैः व्युत्तरैर्गुण्यते, जाते द्वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि | चन्द्रद्धेषु (मल) पञ्चदशोत्तराणि २४४९१५, तत्र सकलनक्षत्रपर्यायपरिमाणं षट्त्रिंशच्छतानि षट्यधिकानि, तथाहि-षट्सु अर्द्धक्षेत्रेषु | चन्द्रनक्षत्र नक्षत्रेषु प्रत्येकं सप्तषष्टिरंशा व्यर्द्धक्षेत्रेषु नक्षत्रेषु प्रत्येकं द्वे शते एकोत्तरे अंशानां पञ्चदशसु समक्षेत्रेषु प्रत्येकं चतुस्त्रिंश करणं ॥२१६॥ सू ७५ शतमिति षट् सप्तषष्ट्या गुण्यन्ते जातानि चत्वारि शतानि व्युत्तराणि ४०२ तथा षट् एकोत्तरेण शतद्वयेन गुण्यन्ते जातानि द्वादश शतानि पडुत्तराणि १२०६ तथा चतुस्त्रिंशं शतं पञ्चदशभिर्गुण्यते जातानि विंशतिः शतानि दशोत्तराणि २०१० एते च त्रयोऽपि राशयः एकत्र मील्यन्ते मीलयित्वा च तेष्वभिजितो द्वाचत्वारिंशत्प्रक्षिप्यन्ते, जातानि षट्त्रिंशच्छ& तानि षष्ट्यधिकानि, एतावता एकनक्षत्रपर्यायपरिमाणेन पूर्वराशेः २४४९१५ भागो हियते, लब्धाः षट्षष्टिनक्षत्रपपर्यायाः पश्चादवतिष्ठन्ते पञ्चपञ्चाशदधिकानि त्रयस्त्रिंशच्छतानि ३३५५, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा स्थितानि | शेषाणि त्रयस्त्रिंशच्छतानि त्रयोदशाधिकानि ३३१३ एतेभ्यस्त्रिभिः सहस्रयशीत्यधिकैरनुराधान्तानि नक्षत्राणि शुद्धानि शेषे तिष्ठतों द्वे शते एकत्रिंशदधिके २३१ ततः सप्तषष्ट्या ज्येष्ठा शुद्धा स्थितं चतुःषष्ट्यधिक शतं १६४ ततोऽपि चतुस्त्रिंशेन शतेन मूलनक्षत्र शुद्धं स्थिता पश्चात् त्रिंशत् ३०, आगतं पूर्वाषाढानक्षत्रस्य त्रिंशतं चतुस्त्रिंशदधिकशतभागाना ॥२१६॥ मवगाह्य चन्द्रो व्युत्तरचतुःशततमं स्वमृतुं परिनिष्ठापयति। तदेवमुक्तं सूर्य परिमाणं चन्द्र परिमाणं च, सम्प्रति लोक-1 रूढया यावदेकैकस्य चन्दतॊः परिमाणं तावदाह-'ता सवेवि ण'मित्यादि, ता इति पूर्ववत्, सर्वेऽप्येते षट्सङ्ग्याः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy