SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ १२ माइते सूर्यम- तस्या द्विकेनापवर्तना जाताः सा ष्टादश सप्तषष्टिभागाः, आगतं युगादितो द्वौ दिवसौ तृतीयस्य च दिवसस्य सार्द्धान तिवृत्तिः अष्टादश सप्तषष्टिभागानतिक्रम्य प्रथमश्चन्द्रर्तुः परिसमाप्तिमुपयाति, द्वितीयश्चन्द्र जिज्ञासायां स ध्रुवराशिः पञ्चोत्तर(मळ०) शतत्रयप्रमाणस्त्रिभिर्गुण्यते, जातानि नव शतानि पञ्चदशोत्तराणि ९१५ तेषां चतुस्त्रिंशदधिकेन शतेन भागो हियते लब्धाः माप्तितिथ॥२१५॥ षट् शेषमुद्धरति एकादशोत्तरक शतं १११ तस्य द्विकेनापवर्तनायां लब्धाः साद्धाः पञ्चपञ्चाशत् ५५ सप्तषष्टिभागाः, यःसू ७५ ४ आगतं युगादितः षट्सु दिवसेष्वतिक्रान्तेषु सप्तमस्य च दिवसस्य सार्द्धषु पञ्चपञ्चाशत्सङ्ख्येषु सप्तषष्टिभागेषु गतेषु द्वितीदयश्चन्द्र ः परिसमातिं गच्छति, व्युत्तरचतुःशततम जिज्ञासायां स एव ध्रुवराशिः पञ्चोत्तरशतत्रयप्रमाणोऽष्टभिः शतैरुयु-15 तरैर्गुण्यते-व्युत्तरवृत्या व्युत्तरवृद्ध्या हि व्युत्तरचतुःशततमस्य व्युत्तराष्टशतप्रमाण एव राशिर्भवति, तथाहि-यस्य एकस्मादू युत्तरवृख्या राशिश्चिन्त्यते तस्य द्विगुणो रूपोनो भवति यथा द्विकस्य त्रीणि त्रिकस्य पश्च चतुष्कस्य सप्त, | अत्रापि युत्तरचतुःशतप्रमाणस्य राशेर्युत्तरवृद्ध्या राशिश्चिन्त्यते ततोऽष्टौ शतानि ज्युत्तराणि भवन्ति, एवंभूतेन च राशिना गुणने जाते द्वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि पञ्चदशोत्तराणि २४४९१५ तेषां चतुस्त्रिंशेन शतेन भागो द्रियते लब्धान्यष्टादश शतानि सप्तविंशत्यधिकानि १८२७ अंशाश्वोद्धरन्ति सप्तनवतिः तस्या द्विकेनापवर्तना लब्धाः सार्दा अष्टाचत्वारिंशत्सप्तषष्टिभागाः आगतं युगादितोऽष्टादशसु दिवसशतेषु सप्तविंशत्यधिकेष्वतिक्रान्तेषु | ततः परस्य च दिवसस्य सार्द्धष्वष्टाचत्वारिंशत्सङ्ख्येषु सप्तषष्टिभागेषु गतेषु घ्युत्तरचतुःशततमस्य चन्द्रोंः परिसमाप्ति-11 रिति । एतेषु च चन्द्रषुि चन्द्रनक्षत्रयोगपरिज्ञानार्थ एष पूर्वाचार्योपदेशः,"सो चेव धुवो रासी गुणरासीवि अ हवंति ॥२१५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy