________________
प्तिवृत्तिः४
सूर्यप्रज्ञ- I तेति वदेजा, तत्थ खलु इमे छ ओमरत्ता पं० त०-ततिए पवे सत्तमे पचे एक्कारसमे पव्वे पन्नरसमे पवे एग- १२ प्राभृते
णवीसतिमे पवे तेवीसतिमे पवे, तत्थ खलु इमे छ अतिरत्ता पं०२०-चउत्थे पवे अट्ठमे पन्चे बारसमे पवे २२ प्राभृत(मल०)
सोलसमे पवे वीसतिमे पवे चउवीसतिमे पञ्चे । छच्चेव य अइरत्ता आइचाओहवंति माणाई। छच्चेव ओमरत्ता प्राभृते चंदाहि हवंति माणाहिं ॥१॥ (सूत्रं ७५)
ऋतुन्यूना. ॥२०॥
धिकराव्य'तस्थ खलु'इत्यादि, तत्रास्मिन् मनुष्यलोके प्रतिसूर्यायनं प्रतिचन्द्रायनं च खल्विमे षट् ऋतवः प्रज्ञप्ताः, तद्यथा-II प्रावृटु वर्षारात्रः शरत् हेमन्तो वसन्तो ग्रीष्मः, इह लोकेऽन्यथाभिधाना ऋतवः प्रसिद्धास्तद्यथा-प्रावृट् शरद् हेमन्तःपास शिशिरो वसन्तो ग्रीष्मश्चेति, जिनमते तु यथोक्ताभिधाना एव ऋतवः, तथा चोक्तम्-"पाउस वासारत्तो सरओ हेमंत वसंत गिम्हो य । एए खलु छप्पि उऊ जिणवरदिहा मए सिट्ठा ॥१॥" इह ऋतवो द्विधा, तद्यथा-सूर्यविश्चन्द्रतवश्व, तत्र प्रथमतः सूर्य वक्तव्यता प्रस्तूयते, तत्रैकैकस्य सूर्योंः परिमाणं द्वौ सूर्यमासावेकषष्टिरहोरात्रा इत्यर्थः, एकैकस्य सूर्यमासस्य सार्द्धत्रिंशदहोरात्रप्रमाणत्वात् , उक्तं चैतदन्यत्रापि-"बे आइच्चा मासा एगट्ठी ते भवंतहोरत्ता । एयं|
उउपरिमाणं अवगयमाणा जिणा बिंति ॥ १॥" इह पूर्वाचार्यैरीप्सितसूर्यनियने करणमुक्तं तद्विनेयजनानुग्रहायोपदजयते-सूरउउस्साणयणे पर्व पन्नरससंगुणं नियमा। तहिं सखित्तं संतं बावट्ठीभागपरिहीणं ॥१॥ दुगुणेकट्ठीइ जुयं ॥२०९॥
बावीससएण भाइए नियमा। जलद्धं तस्स पुणो छहि हियसेस उऊ होइ ॥२॥ सेसाणं अंसाणं बेहि उ भागेहि तेसिं जं लद्धं । ते दिवसा नायबा होति पवत्तस्स अयणस्स" |शाआसां व्याख्या-सूर्यस्य-सूर्यसम्बन्धिन ऋतोरानयने
*****SSSSSS
RESS
dan Education International
For Personal & Private Use Only
www.jainelibrary.org