SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ दीया समपजवसिया आहितेति वदेजा। ता कता णं एते अभिवडिआदिच्चउडुचंदणक्खत्ता संवच्छरा समादीया समपजवसिता आहितेति वदेजा ?, ता सत्तावणं मासा सत्त य अहोरत्ता एकारस य मुहुत्ता तेवीसं बावट्ठिभागा मुहुत्तस्स एते अभिवहिता मासा सहि एते आदिच्च मासा एगट्टि एते उडूमासा बावट्ठी एते चंदमासा सत्तट्ठी एते नकखत्तमासा एस णं अद्धा छप्पण्णसत्तखुत्तकडा दुवालसभयिता सत्त सता चोत्ताला एते णं अभिवहिता संवच्छरा, सत्त सता असीता एते णं आदिचा संवच्छरा, सत्त सता तेणउता |एते णं उडूसंवच्छरा, अट्ठसत्ता छलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अट्ठसया एए णं नक्खत्ता संव४च्छरा, तता णं एते अभिवहितआदिचउडुचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितेति विदेजा, ता णयहताए णं चंदे संवच्छरे तिणि चउप्पण्णे राइंदियसते दुवालस य बावविभागे राइंदियस्स| आहितेति वदेजा, ता अहातचेणं चंदे संवच्छरे तिणि चउप्पपणे राइंदियसते पंच य मुहुत्ते पण्णासं च बावद्विभागे मुहुत्तस्स आहितेति वदेजा (सूत्रं ७४)॥ & 'ता कया ण'मित्यादि, सुगम, भगवानाह–ता सहि'मित्यादि, ता इति पूर्ववत् , एते-एकयुगवर्तिनः षष्टिः सूर्य मासाः एते च एकयुगान्तर्वर्तिन एव द्वाषष्टिश्चन्द्रमासाः, एतावती अद्धा षट्कृत्वः क्रियते-पनिर्गुण्यते, ततो द्वादशभिर्भज्यते, द्वादशभिश्च भागे हृते त्रिंशदेते सूर्यसंवत्सरा भवन्ति एकत्रिंशदेते चन्द्रसंवत्सराः, तदा एतावति कालेऽतिक्रान्ते एते आदित्यचन्द्रसंवत्सराः समादयः-समप्रारम्भाः समपर्यवसिताः-समपर्यवसाना आख्याता इति वदेत् , समपर्य ॐॐॐॐ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy