________________
सूर्यप्रज्ञतिवृत्तिः
( मल० )
॥२०७॥
Jain Education International
प्राभृते
पयं प्रश्नसूत्रमाह - 'ता से ण' मित्यादि सुगमं, भगवानाह - 'ता इकारसे' त्यादि, इदं चाष्टात्रिंशतो रात्रिन्दिवानां १२ प्राभृतेत्रिंशता गुणने शेषमुहूर्त्तादिप्रक्षेपे च यथोक्तं भवति, भावार्थश्चायं एतावति मुहूर्त्तपरिमाणे प्रक्षिप्ते प्रागुक्तं नोयुगमुहूर्त्तपरि- ४ २२ प्राभूतमाणं परिपूर्णयुगमुहूर्त्तपरिमाणं भवतीति । सम्प्रति युगस्यैव रात्रिन्दिवपरिमाणं मुहूर्त्तपरिमाणं च प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्राण्याह- 'ता केवइयं ते इत्यादि सुगमं, अधुना समस्तयुगविषये एव मुहूर्त्तगतद्वाषष्टिभागपरिज्ञानार्थ प्रश्नसूत्रमाह - 'ता से ण' मित्यादि सुगमं, भगवानाह - 'ता चोत्तीस 'मित्यादि, इदमक्षरार्थमधिकृत्य सुगमं, भावार्थ स्त्वयम् - चतुष्पश्चाशन्मुहूर्त्तसहस्राणां नवशताधिकानां द्वाषष्ट्या गुणनं क्रियते ततो यथोक्ता द्वाषष्टिभागसङ्ख्या भवतीति॥सम्प्रति कदाऽसौ चन्द्र (द्रादि) संवत्सरः सूर्य (र्यादि) संवत्सरेण सह समादिः समपर्यवसानो भवतीति जिज्ञासिषुः प्रश्नं करोति -
सूर्यादीना
ताकता णं एते आदिचचंदसंवच्छरा समादीया समपज्जवसिया आहितेति वदेज्जा ?, ता सहिं एए आदिश्चमासा बावहिं एतेए चंदमासा, एस णं अद्धा छखुत्तकडा दुवालसभयिता तीसं एते आदिश्वसंव च्छरा एकतीसं एते चंदसंबच्छरा, तता णं एते आदिच्चचंदसंबच्छरा समादीया समपज्जवसिया आहिताति वदेखा । ता कता णं एते आदिच्च उडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितेति वदेज्जा ?, ता सट्ठि एते आदिचा मासा एगट्ठि एते उडुमासा बावट्ठि एते चंदमासा सत्तट्ठिएते नक्खत्ता मासा एस णं | अद्धा दुवालस खुत्तकडा दुवालसभयिता सट्ठि एते आदिचा संबच्छरा एगट्ठि एते उडुसंवच्छरा बावडिं एते चंदा संवच्छरा सत्तट्ठि एते नक्खत्ता संवच्छरा तता णं एते आदिच्च उडुचंद्णक्खत्ता संवच्छरा समा
For Personal & Private Use Only
माद्यनूसा
म्यं सू ७४
1120011
www.jainelibrary.org