________________
*
संवत्सरा एकत्र मीलिता यावत्प्रमाणा रात्रिन्दिवपरिमाणेन भवन्ति तावतो निर्दिदिक्षुः प्रथमतः प्रश्नसूत्रमाह
ता केवतियं ते नोजुगे राइंदियग्गेणं आहितेति वदेजा ?, ता सत्तरस एकाणउते राईदियसते एगूणवीसं च मुहुत्तं च सत्तावण्णे यावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पणपण्णं चुण्णियाभागे राईदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहत्तग्गेणं आहितेति वदेज्जा!, ता तेपण्ण मुहुत्तसहस्साई सत्त य उणापन्ने मुहत्तसते सत्तावणं बावविभागे मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता पणपण्णं चुणिया भागा मुहत्तग्गेणं आहितेति वदेजा, ता केवतिए णं ते जुगप्पत्ते राइंदियग्गेणं आहितेति वदेजा?, ता अट्टतीसं राईदियाई दस यमुहुत्ता चत्तारि य यावद्विभागे मुहुत्तस्स यावद्विभागं च सत्तद्विधा छेत्ता दुवालस चुणिया भागे राइंदियग्गेणं आहिताति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा ?, ता एकारस पण्णासे मुहत्तसए चत्तारि य बावट्ठिभागे धावहिभागं च सत्तढिहा छेत्ता दुवालस चुणिया भागे मुहुत्तग्गेणं आहितेति वदेज्जा, ता केवतियं जुगे राइंदियग्गेणं आहितेति वदेजा, ता अट्ठारसतीसे राइंदियसते राइंदियग्गेणं आहियाति वदेजा, ता से णं केवतिए मुहत्तग्गेणं आहियाति वदेजा ?, ता चउप्पणं मुहुत्तसहस्साई णव य मुहुत्तसताई मुहुत्तग्गेणं आहितेति वदेजा, ता से णं केवतिए बावहिभागमुहुत्तग्गेणं आहितेति वदेजा, ता चउत्तीसं सतसहस्साई अतीसं च बावहिभागमुहुत्तसते बावट्टि भागमुहुत्तग्गे आहितेति वदेजा (सूत्रं ७३)॥
*
*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org