SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ %A5% सूर्यप्रज्ञ- तान्येकोनषष्यधिकानि ९५९ सप्तदश च मुहूर्तद्वाषष्टिभागाः, तथाहि-एकत्रिंशदप्यहोरात्रास्त्रिंशता गुण्यन्ते, जातानि ४१२ प्राभृते प्तिवृत्तिः नव शतानि त्रिंशदधिकानि मुहूर्तानां, तत उपरितना एकोनत्रिंशन्मुहूर्तास्तत्र प्रक्षिप्यन्ते, जातानि मुहूर्तानामेकोनषष्ट्य २२प्राभृत(मल०) |धिकानि नव शतानि । 'ता एस णमित्यादि, प्राग्वद् व्याख्येयं, 'ता से ण'मित्यादि, रात्रिन्दिवविषयं प्रश्नसूत्रं सुगम, प्राभृते नक्षत्रादिव ॥२०५॥ भगवानाह-'ता तिण्णी'त्यादि, त्रीणि रात्रिन्दिवशतानि व्यशीत्यधिकानि एकविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्या परात्रिन्दिटादश द्वाषष्टिभागा रात्रिन्दिवाणाख्यात इति वदेत् , तथाहि-एकत्रिंशदहोरात्रा द्वादशभिर्गुण्यन्ते, जातानि त्रीणिवमुहर्तमान शतानि द्विसप्तत्यधिकानि अहोरात्राणां ३७२, तत एकोनत्रिंशन्मुहूर्ता द्वादशभिर्गुण्यन्ते, जातानि त्रीणि शतान्यष्टा- सू७२ ४ चत्वारिंशदधिकानि ३८४, तेषामहोरात्रकरणार्थ त्रिंशता भागो ह्रियते, लब्धा एकादश अहोरात्राः, अष्टादश तिष्ठन्ति, येऽपि च सप्तदश द्वाषष्टिभागाः मुहूर्तस्य तेऽपि द्वादशभिर्गुण्यन्ते, जाते द्वे शते चतुरुत्तरे २०४, तयोषिष्ट्या भागो हियते, लब्धास्त्रयो मुहूर्तास्ते प्राक्तनेष्वष्टादशसु मध्ये प्रक्षिप्यन्ते, जाता एकविंशतिर्मुहर्ताः, शेषास्तिष्ठन्त्यष्टादश द्वापष्टिभागा मुहूर्त्तस्य, 'ता से ण'मित्यादि, प्रश्नसूत्रं सुगम, भगवानाह-'एक्कारसे'त्यादि, एकादश मुहूर्त्तसहस्राणि पश्च मुहूर्त्तशतान्येकादशाधिकानि अष्टादश च द्वाषष्टिभागा मुहूर्तस्येति मुहूर्त्ताग्रेणाभिवतिसंवत्सर आख्यात इति वदेत् , तथाहि-अभिवद्धितसंवत्सरपरिमाणं त्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि एकविंशतिर्मुहर्ता एकस्य च मुहूर्त्तस्य ॥२०५|| | अष्टादश द्वापष्टिभागाः, तत्रैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति त्रीण्यहोरात्रशतानि व्यशीत्यधिकानि त्रिंशता गुण्यन्ते, गुणयित्वा चोपरितना एकविंशतिर्मुहूत्तस्तित्र प्रक्षिप्यन्ते, ततो यथोक्ता मुहूर्त्तसङ्ख्या भवतीति । सम्प्रत्येते पञ्च ॐॐॐॐॐॐॐॐॐॐ ॐॐॐॐ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy