________________
अहोरत्तेणं गणिजमाणे केवइए राइंदियग्गेण आहितेति वदेजा ?, ता तीसं राइंदियाई अवद्धभागं च राई. दियस्स राइंदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा ?, ता णव पण्णरस मुहुत्तसए मुहत्तग्गेणं आहितेति वदेजा, ता एस णं अद्धा दुवालसखुत्तकडा आदिचे संवच्छरे, ता से णं केवतिए राईदियग्गेणं आहितेति वदेजा ?, ता तिन्नि छावढे राइंदियसए राइंदियग्गेणं आहियत्तिवइजा, ता से णं केवतिए मुहुत्तग्गेणं आहियत्ति वइज्जा ?, ता दस मुहुत्तस्स सहस्साई णव असीते मुहुत्तसते मुहत्तग्गेणं आहितेति वदेज्जा । ता एएसिणं पंचण्हं संवच्छराणं पंचमस्स अभिवडियसंवच्छरस्स अभिवहिते मासे तीसतिमुहुत्तेणं गणिजमाणे केवतिए राइंदियग्गेणं आहितेति वदेजा ?, ता एकतीस राइंदियाई एगूणतीसं च मुहुत्ता सत्तरस बावहिभागे मुहुत्तस्स राइंदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा ?, ता णव एगूणसट्टे मुहुत्तसते सत्तरस बावट्ठिभागे मुहत्तस्स मुहत्तग्गेणं आहितेति वदेजा, ता एस णं अद्धा दुवालसखुत्तकडा अभिवड्डितसंवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहितेति वदेज्जा ?, तिणि तेसीते राइंदियसते एकवीसं च मुहुत्ता अट्ठारस बावहिभागे मुहुत्तस्स राइंदियग्गेणं आहितेतिवदेजा, तिणि तेसीते राइंदियसते एक्कवीसं च मुहुत्ता अट्ठारस बावट्ठिभागे मुहुत्तस्स राइं. दियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तग्गेण आहितेति वदेजा ?, ता एकारस मुहत्तसहस्साई पंच य एक्कारस मुहुत्तसते अट्ठारस बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेतिवदेज्जा (सूत्रं ७२)॥
For Personal & Private Use Only
Mainelibrary.org