________________
सूर्यप्रज्ञ-18 अट्ठ य बत्तीसे मुहुत्तसए छप्पन्नं च सत्तहिभागे मुहुत्तस्स मुहुत्तग्गेण आहितेतिवदेजा। ता एएसि णं १२ प्राभृते तिवृत्तिः पंचण्हं संवच्छराणं दोचस्स चंदसंवच्छरस्स चंदे मासे तीसतिमुहुत्तेणं २अहोरत्तेणं गणिजमाणे केवतिए राई- २२प्राभृत(मल०)
* दियग्गेणं आहितेति वदेज्जा ?, ता एगूणतीसं राइंदियाई बत्तीसं बावट्ठिभागा राइंदियस्स राइंदियग्गेणं , प्राभृते आहितेति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा ?, ता अट्टपंचासते मुहुत्ते तेत्तीसं च
नक्षत्रादिव॥२०२॥ छावट्ठिभागे मुहुत्तग्गेणं आहितेतिवदेजा, ता एस णं अद्धा दुवालसखुत्तकडा चंदे संवच्छरे, ता से गं
परात्रिन्दिकेवतिए राइंदियग्गेणं आहितेति वदेजा ?, ता तिन्नि चउप्पन्ने राइंदियसते दुवालस य बावद्विभागा ATM
वमुहूर्तमान राइंदियग्गेणं आहितेति वदेवा?, तीसे णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा, ता दस मुहुत्तसहस्साई छच्च पणुवीसे मुहुत्तसए पण्णासं च बावट्ठिभागे मुहुत्तेणं आहितेति वदेजा । ता एएसि णं पंचण्हं संवच्छ-14 राणं तच्चस्स उडुसंवच्छरस्स उडमासे तीसतीसमुहुत्तेणं गणिजमाणे केवतिए राइंदियग्गेणं आहियाति वदेज्जा ?, ता तीसं राइंदियाणं राइंदियग्गेणं आहितेतिवदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा ?, ता णव मुहुत्तसताई मुहुत्तग्गेणं आहितेति वदेजा, ता एस णं अद्धा दुवालसखुत्तकडा उडू संवच्छरे, ॥२०२॥ ता से णं केवतिए राइंदियग्गेणं आहितेति वदेजा?, ता तिणि सट्टे राइंदियसते राइंदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहिएतिवदेजा,ता दस मुहुत्तसहस्साइं अट्ठयसयाई मुहुत्तग्गेणं आहितेति वदेजा । ता एएसिणं पंचण्हं संवच्छराणं चउत्थस्स आदिचसंवच्छरस्स आइचे मासे तीसतिमुहुत्तेणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org