________________
-
-
२०,तत आगतं चतुर्थचान्द्रसंवत्सरपर्यवसानसमये पुनर्वसुनक्षत्रस्य एकोनत्रिंशन्मुहर्ता एकस्य च मुहूर्तस्य एकविंशतिषष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाःशेषा इति, पञ्चमाभिवर्द्धितसंवत्सरपर्यवसानं च द्वाषष्टितमपौर्णमासीपरिसमाप्तिसमये,ततो यदेव प्राक् द्वापष्टितमपौर्णमासीपरिसमाप्तिसमये चन्द्रनक्षत्रयोगपरिमाणं सूर्यनक्षत्रयोगपरिमाणं चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायामेकादशं प्राभृतं समाप्तम् । | तदेवमुक्तमेकादशं प्राभृतम् , सम्प्रति द्वादशमुच्यते-तस्य चायमर्थाधिकारः, यथा 'कति संवत्सरा भवन्ति' तद्विषयं प्रश्नसूत्रमाह| ता कति णं संवच्छरा आहितातिवदेजा ?, तत्थ खलु इमे पंच संवच्छरा पं० सं०-णक्खत्ते चंदे उडू
आदिच्चे अभिवहिते, ता एतेसि णं पंचण्हं संवच्छराणं पढमस्स नक्खत्तसंवच्छरस्स णक्खत्तमासे तीसतिमुहुत्तेणं २ अहोरत्तेणं मिजमाणे केवतिए राइंदियग्गेणं आहितेति वदेजा?, ता सत्तावीसं राईदिदाई एक्क वीसं च सत्तट्ठिभागा राइंदियस्स राइंदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा, ता अट्ठसए एकूणवीसे मुहुत्ताणं सत्तावीसं च सत्तहिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेतिवदेजा, ता एएसि णं अद्धा दुवालसक्खुत्तकडा णक्खत्ते संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहितातिवदेजा ?, ता तिणि सत्तावीसे राइंदियसते एक्कावन्नं च सत्तहिभागे राइंदियस्स राइंदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तगण आहितेति वदेजा ?, ता णव मुहुत्तसहस्सा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org