________________
प्राभृते
सूर्यप्रज्ञ- से णं तच्चस्स अभिवहितसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समए । तं समयं च णं चंदे केणं णक्ख-४१० प्राभृते प्तिवृत्तिः छत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य बावहिभागामुहुत्तस्स २२प्राभृत(मल०) बावट्ठिभागं च सत्तद्विधा छेत्ता सत्तावीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोपाभृते युगएति ?, ता पुणवसुणा, पुणवसुस्स दोमुहुत्ता छप्पण्णं बावहिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता
संवत्सराणा ॥१९८॥
माद्यान्तौ सट्ठी चुणिया भागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं चउत्थस्स चंदसंवच्छरस्स के आदी आहितेति
सू ७१ वदेजा?, ता जेणं तच्चस्स अभिवहितसंवच्छरस्स पजवसाणे से णं चउत्थस्स चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहितेति वदेजा ?, ता जे णं चरिमस्स अभिवडियसंवच्छरस्स |आदी से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तं समयं च णं चंदे केणं णक्खतेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च बासट्ठिभागा| मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता चउसठ्ठी चुणियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणवसुणा, पुणवसुस्स अउणतीसं मुहुत्ता एकवीसं बावट्ठिभागा मुहुत्तस्स बावहिभाग च सत्तहिधा छेत्ता सीतालीसं चुणिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं पंचमस्स अभिवहितसंवच्छरस्स के आदी आहिताति वदेजा?,ता जेणं चउत्थस्स चंदसंवच्छरस्स पजवसाणे से णं पंचमस्स अभिवहितसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहितेति वदेजा ?, ता|
BREASSSSSSS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org