________________
च्छरस्स पज्जवसाणे अणंतर पच्छाकडे समये । तं समयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छदुवीसं मुहुत्ता छदुवीसं च बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छत्ता चप्पण्णं चुण्णियाभागा सेसा, तं समयं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणन्वसुणा, पुणसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता वीसं चुण्णियाभागा सेसा । ता एएसिणं पंचण्डं संवच्छराणं दोच्चस्स चंदसंवच्छरस्स के आदी आहितेति वदेज्जा ?, ता जेणं पढमस्स चंदसंवच्छ रस्स पज्जवसाणे से णं दोचस्स णं चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किं पज्जवसिते आहितेति वदेज्जा ?, ता जे णं तच्चस्स अभिवडियसंवच्छरस्स आदी से णं दोचस्स संव|च्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये । तं समयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता पुवाहिं आसाढाहिं, पुत्राणं आसाढाणं सत्त मुहुत्ता तेवण्णं च बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता इगतालीसं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणन्वसुणा, पुणवसुस्स णं बायालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिधा छेत्ता सत्त चुणिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं तच्चस्स अभिवद्दितसंवच्छरस्स के आदी आहिताति वदेजा?, ता जे णं दोच्चस्स चंदसंवच्छरस्स पज्जवसाणे से णं तच्चस्स अभिवह्नितसंवच्छरस्स आदी अनंतरपुरक्खडे समए, ता से णं किंपज्जवसिते आहितेति वदेज्जा ?, ता जेणं चउत्थस्स चंदसंवच्छरस्स आदी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org