SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ • सूर्यप्रज्ञप्तिवृत्तिः ( मल० ) ॥१९७॥ भवइ' एवं नक्षत्रेऽपि वाच्यं, 'ता जया णं इमे चंदे जुत्ते जोगेण' मित्यादि, सुगमं, नवरं 'दुहतोवि' त्ति उभयतोऽपि दक्षिणोतरयोः पूर्वपश्चिमयोर्वा, 'मण्डलं सय सहस्सेण' मित्यादि, अस्मिन्नक्षत्रविचये नक्षत्रविचयनाम्नि द्वाविंशतितमे प्राभृतप्राभृते इत्येष नक्षत्र क्षेत्रपरिभाग आख्यातो मण्डलं स्वेन स्वेन कालेन षट्पञ्चाशता नक्षत्रैर्यावन्मात्रं क्षेत्रं व्याप्यमानं सम्भाव्यते तावन्मात्रं बुद्धिपरिकल्पितं शतसहस्रेण-लक्षेण अष्टनवत्या च शतैश्वा विभज्य व्याख्यातः, एतच्च प्रागेव भावितं, 'इति बेमित्ति' इति एतत् अनन्तरोक्तं भगवदुपदेशेन ब्रवीमीति ग्रन्थकारवचनमेतत्, यद्वा भगवद्वचनमिदं शिष्याणां प्रत्ययदाढ्योंत्पादनार्थं यथा इति एतत् अनन्तरोक्तमहं ब्रवीमीति, ततः सर्व सत्यमिति प्रत्येतव्यमिति । इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतं समाप्तम् ॥ दशमं प्राभृतं समाप्तम् ॥ तदेवमुक्तं दशमं प्राभृतं साम्प्रतमेकादशमारभ्यते, तस्य चायमर्थाधिकारो यथा 'संवत्सराणामादिर्वक्तव्यः' इति, ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते संवच्छराणादी आहितेति वदेज्जा ?, तत्थ खलु इमे पंच संवच्छरे पं० तं०- चंदे २ अभिवह्निते चंदे अभिवह्निते, ता एतेसि णं पंचन्हं संवच्छराणं पढमस्स चंदस्स संवच्छरस्स के आदी आहितेति वदेज्जा?, ता जेणं पंचमस्स अभिवद्दितसं वच्छरस्स पज्जवसाणं से णं पढमस्स चंदस्स संवच्छरस्स आदी अणंतरपुरक्खडे समए तीसे णं किंपज्जवसिते आहितेति वदेज्जा ?, ता जे गं दोचस्स आदी चंदसंवच्छरस्स से णं पढमस्स चंदसंव Jain Education International For Personal & Private Use Only १० प्राभृते २२ प्राभृतप्राभृते चन्द्रादेः M समयोगिता सू ७० ॥१९७॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy