________________
पण इतरेवि चवं मुरेवि गहेवि णक्वत्तेविता जुत्ता जोगेहिं दुहतोखत्ता जुत्ता जोगेहि मात्तबमि (सूत्र ७०
PRASHASHARABAR
चंदे गतिसमावण्णए भवति तता णं इमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे सूरिए गइसमावणे भवति तया णं इतरे सूरिए गइसमावण्णे भवति जता णं इतरे सूरिए गतिसमावण्णे भवति तया णं
इमेवि सूरिए गइसमावण्णे भवति, एवं गहेवि णक्खत्तेवि, ता जया णं इमे चंदे जुत्ते जोगेणं भवति तता लणं इतरेवि चंदे जुत्ते जोगेणं भवति, जया णं इयरे चंदे जुत्ते जोगेणं भवइ तताणं इमेवि चंदे जुत्ते जोगेसणं भवति, एवं सूरेवि गहेवि णक्खत्तेवि, सताविणं चंदाजुत्ताजोएहिं सतावि णं सूरा जुत्ता जोगेहिं सयावि
णं गहा जुत्ता जोगेहिं सयावि णं नक्खत्ता जुत्ता जोगेहिं दुहतोवि णं चंदा जुत्ता जोगेहिं दुहतोवि णं सूरा जुत्ता जोगेहिं दुहतोवि णं गहा जुत्ता जोगेहिं दुहतोवि णं णक्खत्ता जुत्ता जोगेहिं । मंडलं सतसहस्सेणं अट्ठाणउताए सतेहिं छेत्ता इस णक्खत्ते खेत्तपरिभागे णक्खत्तविजए पाहुडेति आहितेत्तिबेमि (सूत्रं ७०) दसमस्स पाहुडस्स बावीसतिमं पाहुडपाहुडं समत्तं ॥ दसमं च पाहुडं समत्तं ॥
'ता जया ण'मित्यादि, ता इति पूर्ववत् , यस्मिन् कालेऽयं प्रत्यक्षत उपलभ्यमानो भरतक्षेत्र प्रकाशयन् विवक्षित-IXI पश्चन्द्रो विवक्षिते मण्डले इति गम्यते गतिसमापन्नो-गतियुक्तो भवति तदा-तस्मिन् काले इतरोऽपि-ऐरावतक्षेत्रं प्रका-2
शयन् विवक्षितश्चन्द्रः तस्मिन्नेव विवक्षिते मंडले गतिसमापन्नो भवति, एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं 'एवं गहेवि एवं नक्खत्तेवित्ति एवं-उक्तप्रकारेण ग्रहेऽपि द्वावालापको वक्तव्यौ नक्षत्रेऽपि च, तद्यथा-'जया णं इमे गहे गइसमावन्ने हवइ तयाणं इतरेविगहे गइसमावन्ने भवइ,ता जयाणं इयरे गहे गइसमावन्ने भवइ तयाणं इमेवि गहे गतिसमावण्णे
HORASHISHUGHUGATSAUSAUSAIRAAG
वक्षिते मंडल मांगतियुक्तो भवतिक्षत उपलभ्यमानी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org