________________
सूर्यप्रज्ञतिवृत्तिः (मल.)
॥१९६॥
त्रीणि चाहोरात्रशतानि षट्षष्ट्यधिकानि एकः सूर्यसंवत्सरः, ततोऽन्यस्त्रिभिरहोरात्रशतैः षषष्ट्यधिकैरन्यानि द्वितीया-18 प्राभले न्यष्टाविंशतिं नक्षत्राणि परिभुते, तदनन्तरं भूयस्तान्येव प्रथमान्यष्टाविंशति नक्षत्राणि तावत्याहोरात्रसङ्ख्यया क्रमेण २२प्राभृतयुनक्ति, ततः षषष्ट्यधिकरात्रिदिवशतत्रयातिक्रमेण सूर्यस्य तस्मिन्नेव देशे तादृशेनैवापरेण नक्षत्रेण सह योगो न तु प्राभृते तेनैव, 'ता जेण'मित्यादि, इदं सूत्रमक्षरार्थ प्रतीत्य सुगम, भावना तु प्रागेव कृता,ता जेण'मित्यादि, ता इति पूर्ववत्, तादृगन्यअद्य-विवक्षिते दिने येन नक्षत्रेण सह सूर्यो यस्मिन् देशे योगं युनक्ति स इमानि अष्टादश रात्रिन्दिवशतानि त्रिंशतानि
नक्षत्रयोगः
सू६९ त्रिंशदधिकानि उपादाय-अतिक्रम्य पुनरपि तस्मिन्नेव देशेऽन्येनैव तादृशेन सह योगं युनक्ति, न तु तेनैव, कस्मादिति चेत् , उच्यते, इह रात्रिन्दिवानामष्टादश शतानि त्रिंशदधिकानि युगे भवन्ति, तत्र सूर्यो विवक्षितादिनादारभ्य तस्मि-13 नेव देशे तदैव दिने तेनैव नक्षत्रेण सह योगमागच्छति तृतीयसंवत्सरे, युगे च सूर्यवर्षाणि पश्च, ततस्तृतीये पञ्चमे वाला सूर्यसंवत्सरे सूर्यस्य तेनैव नक्षत्रेण तस्मिन्नेव काले योगमादत्ते न तु युगातिक्रमे षष्ठे वर्षे इति, 'ता जेण'मित्यादि, सुगम, नवरं षट्त्रिंशद्रात्रिन्दिवशतानि षष्ट्यधिकानि युगद्वये भवन्ति, युगद्वये च दश सूर्यनक्षत्राणि (ग्रंथानं ६०००), ततो युगद्वयातिक्रमे एकादशे वर्षे सूर्यस्य तेनैव नक्षत्रेण सह तस्मिन्नेव देशे योग उत्पद्यते इति । इह जम्बूद्वीपे दो चन्द्रमसो दो सूर्यो, एकैकस्य चन्द्रमसो भिन्नो ग्रहादिका परिवार इति श्रुत्वा कश्चिदेवमपि मन्येत यथा भिन्नकालं मण्ड
॥१९६॥ ४ लेषु चन्द्रादीनां गतिर्भिन्नकालं च तेषां नक्षत्रादिभिः सह योग इति, ततस्तदाशङ्कापनोदार्थमाह
। ता जयाणं इमे चंदे. गतिसमावण्णए भवति तताणं इतरेवि चंदे गतिसमावण्णए भवति, जताणं इतरेवि
55555555
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org