SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ ॥१९४॥ सूरे जोयं जोएति तंसि देसंसि से णं इमाई सत्तदुवीसं राइंदियसताई उवाइणावेत्ता पुणरवि से सूरे तेणं १.प्राभृते प्तिवृत्तिःचेव नक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अजणक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से २२ प्राभृत(मल.) इमाई अट्ठारस वीसाईराइंदियसताइं उवादिणावेत्ता पुणरवि सूरे अण्णणं चेव णक्खत्तेणं जोयं जोएति प्राभृते तसि देसंसि, ता जेणं अवणक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाइं छत्तीसं सट्टाई राइंदियस ताहगन्ययाई उवाइणावित्ता पुणरवि से सूरे तेणं चेव णक्खत्तेणं जोयं जोएति तंसि देसंसि (सूत्रं ६९) नक्षत्रयोगः सू ६९ सम्प्रति यन्नक्षत्रं तादृशनामक तदेव वा तस्मिन्नेव देशेऽन्यस्मिन् वा यावता कालेन भूयश्चन्द्रेण सह योगमुपागच्छति तावन्तं कालं निर्दिदिक्षुराहता जेणं अज नक्खत्तेणं' इत्यादि, ता.इति पूर्ववत् , येन नक्षत्रेण सह चन्द्रो-17 |ऽद्य-विवक्षिते दिने योगं युनक्ति-करोति यस्मिन् देशे स चन्द्रो णमिति वाक्यालङ्कारे इमानि-वक्ष्यमाणसङ्ख्याकानि है तान्येवाह-अष्टौ मुहूर्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य चतुर्विंशतिं द्वापष्टिभागान् एकस च द्वापष्टिभागस्य षट्पष्टिं सप्तषष्टिभागानुपादाय-गृहीत्वा अतिक्रम्येत्यर्थः पुनरपि स चन्द्रोऽन्येन द्वितीयेन सदृशनाना नक्षत्रेण योगं युनक्ति अन्यस्मिन् देशे, इयमत्र भावना-इह चन्द्रसूर्यनक्षत्राणां मध्ये नक्षत्राणि सर्वशीघ्राणि तेभ्यो मन्दगतयः सूर्यास्तेभ्योऽपि मन्दगतयश्चन्द्रमसः, एतचाये स्वयमेव प्रपञ्चयिष्यति, षट्पञ्चाशन्नक्षत्राणि प्रतिनियतापा- १९४॥ न्तरालदेशानि चक्रवालमण्डलतया व्यवस्थितानि सदैव एकरूपतया परिभ्रमन्ति, तत्र किल युगस्यादावभिजिता नक्षत्रेण सह योगमधिगच्छति चन्द्रमाः, स च योगमुपागतः सन्ः शनैः शनैः पश्चादवष्वष्कते तस्य नक्षत्रेभ्योऽतीष मन्द-14 454454545455E Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy