________________
'ता पुणवसुणा चेव' सूर्योऽपि पुनर्वसुना चैव सह योगमुपागतः चरमां द्वाषष्टितमाममावास्यां परिणमयति, शेषविषये|ऽतिदेशमाह-'पुणवसुस्स णं' यथा चन्द्रस्य विषये पुनर्वसोः शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्'पुणवसुस्स बावीसं मुहुत्ता छायालीसं च बावहिभागा मुहुत्तस्स सेसा' इति ।
ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाणि अट्ठ एकूणवीसाणि मुहुत्तसताई चवीसं च बावट्ठिभागे मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता बावडिं चुणियाभागे उवायिणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि, ताजेणं अजणक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाई सोलस अट्ठतीसे मुहुत्तसताई अउणापण्णं च बावट्ठिभागे मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता पण्णहि चुणियाभागे उवायिणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अजणक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाई चउप्पण्णमुहुत्तसहस्साई णव य मुहत्तसताई उवादिणावित्ता पुणरवि से चंदे अण्णेणं तारिसएणं जोयं जोएति तंसि देसंसि, ता जेणं अजणक्खत्तेणं चंदे जोयंजोएति जंसिरदेसंसि (सेणं इमाइं एगं लक्खं नव य सहस्से अट्ट य मुहुत्तसए उवायिणावित्ता पुणरवि से चंदे तेण णक्खत्तेणं जोयं जोएइ तंसि देसंसि )। ता जेणं अज्जणक्खत्तेणं सूरे जोयं जोएति जसिं देसंसि से णं इमाई तिणि छावट्ठाई राइंदियसताई उवादिणावेत्ता पुणरवि से सूरिए अण्णेणं तारिसएणं चेव नक्खत्तेण जोयं जोएति तंसि देसंसि, ता जेणं अजनक्खत्तेणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org