SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ गतित्वात् , ततो नवानां मुहूर्तानामेकस्य च मुहर्सस्य चतुर्विशतोषष्टिभागानामेकस्य च द्वापष्टिभागस्य षट्पा सप्तर |ष्टिभागानामतिक्रमे पुरतः श्रवणेन सह योगमायाति, ततस्ततोऽपि शनैः शनैः पश्चादवष्वष्कमानस्त्रिंशता मुहूर्तः श्रवणेन सह योगं समाप्य पुरतो धनिष्ठया सह योगमुपगच्छति, एवं स्वं स्वं कालमाचक्ष्य सर्वैरपि नक्षत्रैः सह योगस्ताव वक्तव्यो यावदुत्तराषाढानक्षत्रयोगपर्यन्तः, एतावता च कालेनाष्टौ मुहूर्तशतानि एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा अभवन् , तथाहि-पडू नक्षत्राणि पश्चचत्वारिंशम्मुहर्तानीति षट् पञ्चचत्वारिंशता गुण्यंते, जाते द्वे शते सप्तत्यधिके २७०, षट् च नक्षत्राणि पश्चदशमुहानीति भूयः पण्णां पचदशभिर्गुणने जाता नवतिः ९०, पञ्चदश त्रिंशन्मुहूर्तानीति पञ्चदश त्रिंशता गुण्यन्ते, जातानि चत्वारि शतानि पश्चाशदधिकानि ४५०, अभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विशतिौषष्टिभागा एकस्य च द्वाषष्टिभागस्य पदपछि सप्तषष्टिभागा इति भवति सर्वेषामेकत्र मीलने यथोक्ता मुहूर्तसङ्ख्या, एष एतावान् नक्षत्रमासा, ततस्तदनन्तरं यदभिजिनक्षत्रं अतिक्रान्तं तदपरेण द्वितीयेनाभिजिता नक्षत्रेण सह नव मुहूर्तादिकालं योगमुपागच्छति, ततः परमपरेण द्वितीयाष्टाविंशतिसम्बन्धिना श्रवणेन सह योगमश्नुते, एवं पूर्ववत् तावद्वाच्यं यावदुत्तराषाढा, तदनन्तरं भूयः प्रथमेनैवा भिजिता नक्षत्रेण सह योगं याति, ततः प्रागुक्तक्रमेण श्रवणादिभिः, एवं सकल कालमपि, ततो विवक्षिते दिने यस्मिन् । ४ देशे येन नक्षत्रेण सह योगमममञ्चन्द्रमाः स यथोक्तमुहूर्त्तसङ्ख्यातिक्रमे भूयः तादृशेनैवापरेण नक्षत्रेण सह अन्यस्मिन है देशे योगमादत्ते न तेनैव नापि तस्मिन् देशे इति, तथा 'ता जेण'मित्यादि, अद्य-विवक्षिते दिने येन नक्षत्रेण सह है 553599 Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy