________________
सूर्यप्रज्ञतिवृत्तिः (मल.)
॥१९२॥
भागा एकस्य च द्वापष्टिभागस्य त्रयः सप्तषष्टिभागाः १९८ । १५ । ३ तत एतस्माद् द्विसप्तत्यधिकेन मुहूर्तशतेन षट्च-४१० प्राभृते त्वारिंशता च मुहूर्तस्य द्वापष्टिभागैरश्लेषादीनि उत्तराफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते पञ्चविंश- २२माभृततिर्मुहर्ता एकस्य च मुहूर्तस्य एकत्रिंशद् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयः सप्तपष्टिभागाः २५ । ३१ ॥ ३ ॥ प्राभृते तत आगतं हस्तनक्षत्रस्य चन्द्रेण सह योगमुपागतस्य चतुषु मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिंशति द्वापष्टिभागेष्वेकस्य च अमावास्याः द्वाषष्ट्रिभागस्य चतुःषष्टौ सप्तषष्टिभागेषु शेषेषु तृतीयाममावास्यां परिसमापयति । अत्रैव सूर्यविषयं प्रश्नसूत्रमाह-तं
| नक्षत्राणि
सू६८ समयं च ण'मित्यादि, सुगम, भगवानाह–ता हत्थेणं चेव'त्ति हस्तेनैव नक्षत्रेण युक्तः सूर्योऽप्यमावास्यां तृतीयां परिसमापयति, एतच्चोभयोरपि करणस्य समानार्थत्वादवसेयं, एवमुत्तरसूत्रयोरपि द्रष्टव्यं, शेषपाठविषयेऽतिदेशमाह'हत्थस्स जं चेव चंदस्स' यथा चन्द्रस्य विषये हस्तस्य शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्-'हत्थस्स* चत्तारि मुहुत्ता तीसं चेव बावडिभागा मुहुत्तस्स बावद्विभागं च सत्तहिहा छित्ता बावट्ठी चुणिया भागा सेसा' इति, सम्प्रति द्वादशामावास्याविषयं प्रश्नसूत्रमाह-ता एएसि 'मित्यादि सुगम, भगवानाह–ता अद्दाहिं'इत्यादि, | आर्द्रया युक्तश्चन्द्रो द्वादशीममावास्यां परिसमापयति, तदानीं चाायाश्चत्वारो मुहूर्ता दश मुहूर्तस्य द्वाषष्टिभागा द्वाप: |ष्टिभागं च सप्तपष्टिधा छित्त्वा चतुःपञ्चाशचूर्णिका भागाः शेषाः, तथाहि स एव ध्रुवराशिः-६६।५।१।द्वाद
॥१९२॥ श्यमावास्या चिन्त्यमाना वर्तते इति द्वादशभिर्गुण्यते, जातानि सप्त शतानि द्विनवत्यधिकानि मुहूर्तानामेकस्य च मुहूसस्य षष्टिषष्टिभागा एकस्य च द्वापष्टिभागस्य द्वादश सप्तषष्टिभागाः ७९२ । ६० । १२ । एतस्माच्चतुर्भिः शतैः।
dain Education International
For Personal & Private Use Only
www.janelibrary.org