SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सर्यप्रन- तिवृत्तिः (मल.) १० प्राभृते २२प्राभृत| प्राभृते पूर्णिमामावास्याः सू ६७ ॥१८८॥ घु परिसमापयति । सत्यादि, चित्रया युक्तः भागा एकं च द्वा तशतेन चतुर्विशत्या द्वापष्टिभागरेकस्य च द्वापष्टिभागस्य षट्पट्या सप्तषष्टिभागैरभिजिदादीन्युत्तरभद्रपदापर्यन्तानि षट् नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते अष्टात्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्विपञ्चाशद् द्वापष्टिभागा एकस्य च द्वापष्टि|भागस्य चत्वारः सप्तषष्टिभागाः ३८ । ५२॥ ४, ततस्त्रिंशता मुहूत्र्ते रेवतीनक्षत्रं शुद्धं तिष्ठत्यष्टौ मुहूर्तास्तत आगतं चन्द्रयुक्तमश्विनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य नवसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तपष्टिभागेषु शेषेषु परिसमापयति । सम्प्रत्यस्यामेव तृतीयस्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति-तं समयं च ण'मित्यादि सुगम, भगवानाह-'ता चित्ताहिं'इत्यादि, चित्रया युक्तः सूर्यः परिसमापयति, तदानीं च-तृतीयपौर्णमासीपरिसमातिवेलायां चित्रायामेको मुहूर्त एकस्यं च मुहूर्तस्य अष्टाविंशतिषष्टिभागा एकं च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्का त्रिंशत् चूर्णिका भागाः शेषाः, तथाहि स एव ध्रुवराशिः ६६।५।१। सम्प्रति तृतीयपौर्णमासी चिन्तितेति त्रिभिर्गुण्यते, जातमष्टानवत्यधिक शतं मुहूर्तानामेकस्य च मुहूर्तस्य पञ्चदश द्वापष्टिभागा एकस्य द्वापष्टिभागस्य त्रयः सप्तपष्टिभागाः १९८ । १५ । ३ तत एतस्मात्पुष्यशोधनकं १९ । ४३ । ३३ । पूर्वोक्तप्रकारेण शोध्यते, स्थितं पश्चादष्टसप्तत्यधिक मुहूर्तानां शतमेकस्य च मुहूर्तस्य त्रयस्त्रिंशद् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तत्रिंशत्सप्तपष्टिभागाः १७८ । ३३ । ३७ । ततः पञ्चाशदधिकेन मुहूर्त्तशतेनाश्लेषादीनि हस्तपर्यन्तानि पञ्च नक्षत्राणि शुद्ध्यन्ति, | शेषास्तिष्ठन्ति अष्टाविंशतिर्मुहर्ताः शेषं तथैव २८ । ३३ । ३७ । तत आगतं सूर्येण सह सम्प्रयुक्तं चित्रानक्षत्रमेकस्मिन् मुहूर्ते एकस्य च मुहूर्तस्याष्टाविंशतौ द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य त्रिंशति सप्तषष्टिभागेषु शेषेषु तृतीयां पौर्ण BHASKA4 ॥१८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy