________________
SARS555555
ष्टिधा छित्त्वा तस्य सत्का एकत्रिंशञ्चूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिर्धियते ६९।५।१ धृत्वा च द्वितीयस्याः पौर्णमास्याः सम्प्रति चिन्तेति द्वाभ्यां गुण्यते जातं द्वात्रिंशं शतं मुहूर्तानामेकस्य च मुहूर्तस्य दश द्वापष्टि|भागा एकस्य च द्वापष्टिभागस्य द्वौ सप्तषष्टिभागौ १३२ । १०।२। तत एतस्मात् पुष्यशोधनकमेकोनविंशतिर्मुहूर्ता |एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः १९ । ४३ । ३३ । & इत्येवंपरिमाणं पूर्वरीत्या शोध्यते, स्थितं पश्चाद् द्वादशोत्तरं शतं मुहूर्तानामेकस्य च मुहूर्त्तस्याष्टाविंशतिर्दोषष्टिभागा
एकस्य च द्वाषष्टिभागस्य पत्रिंशत् सप्तषष्टिभागाः ११२ । २८ । ३६ । ततः पञ्चदशभिर्मुहूत्रश्लेषा त्रिंशता मघा त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चान्मुहूर्ताः सप्तत्रिंशच्छेषं तथैव, तत आगतं सूर्येण युक्तमुत्तरफाल्गुनीनक्षत्रं सप्तसु मुहूर्तेषु एकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य एकत्रिंशति सप्तपष्टिभागेषु शेषेषु | द्वितीयां पौर्णमासी परिसमापयति, अधुना तृतीयपौर्णमासीविषयं चन्द्रनक्षत्रयोगं पृच्छति–ता एएसि 'मित्यादि, सुगम, भगवानाह–'अस्सिणीहि'इत्यादि, अश्विनीनक्षत्रं त्रितारमिति तदपेक्षया बहुवचनं, तदानीं च-तृतीयपौर्णमासीपरिसमाप्तिवेलायां अश्विनीनक्षत्रस्य एकविंशतिर्मुहर्ता एकस्य च मुहूर्तस्य नव द्वाषष्टिभागा एकं च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्कास्त्रिषष्टिश्चर्णिकाभागाः शेषाः, तथाहि स एव ध्रुवराशिः ६६ ।५।१ तृतीयपौर्णमासी चिन्त्यमाना वर्तत इति त्रिभिर्गुण्यते, जातमष्टानवत्यधिक शतं मुहूर्तानामेकस्य च मुहूंर्तस्य पश्चदश द्वापष्टिभागा एकस्य |च द्वापष्टिभागस्य त्रयः सप्तषष्टिभागाः १९८ । १५ । ३ तत 'उगुणटुं पोढवया' इति वचनात् एकोनषष्ट्यधिकेन मुह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org