SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ 45 सूर्यप्रज्ञतिवृत्तिः (मल०) ॥१८७॥ सू ६७ SAHASR554545 कदिवसभागगणना शेष स्थितदिवसगणना च पूर्वफाल्गुनीनक्षत्रस्य स्वयं कर्तव्या, एवमुत्तरसूत्रेष्वपि सूर्यनक्षत्रयोगे परि- १० प्राभृते भावनीयं । 'ता एएसि 'मित्यादि, प्रश्नसूत्रं सुगमं, भगवानाह-'ता उत्तराहि'इत्यादि, ता इति पूर्ववत् , उत्त २२प्राभृतराभ्यां प्रोष्ठपदाभ्यामत्रापि द्विवचनं उत्तरप्रोष्ठपदानक्षत्रस्य द्वितारकत्वात् , बहुवचनं च सूत्रे प्राकृतत्वात् , तयोश्च प्रोष्ठ GR प्राभृते पूर्णिमामापदयोः सप्तविंशतिर्मुहूर्ताश्चतुर्दश च द्वापष्टिभागा मुहूर्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्काश्च वास्याः तुःषष्टिःचूर्णिकाभागाः शेषाः, तथाहि स एव ध्रुवराशिः ६६ ।५।१। द्वितीयपौर्णमासीचिन्तायां द्वाभ्यां गुण्यते, मुहूर्तानां जातं द्वात्रिंशतं शतं १३२, एकस्य च मुहूर्तस्य दश द्वापष्टिभागाः १० एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ २, ततः पूर्वरीत्या अभिजितो नव मुहूर्त्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वापष्टिभागस्य सत्काः षट्षष्टिः सप्तषष्टिभागाः शोध्यनजातं द्वाविंशं शतं मुहूर्तस्य सप्तचत्वारिंशवाषष्टिभागा एकस्य च द्वाषष्टिभागस्य |त्रयः सप्तषष्टिभागाः १२२ । ४७ ॥ ३ ततस्त्रिंशता मुहूर्तः श्रवणस्त्रिंशता धनिष्ठा पञ्चदशभिः शतभिषक् त्रिंशता पूर्वभद्रपदा शुद्धेति स्थिताः पश्चात् सप्तदश मुहूर्ताः शेषं तथैव १७ । ४७।३ । तत आगतं उत्तरभद्रपदानक्षत्रस्य समविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुर्दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुःषष्टौ सप्तषष्टिभागेषु शेषेषु द्वितीया पौर्णमासी परिसमाप्तिमुपैति, सम्प्रत्यस्यामेव पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति-तं समयं च ण'मित्यादि, सुगम, ॥१८७॥ भगवामाह-ता उत्तराहि' इत्यादि, ता इति पूर्ववत्, उत्तराभ्यां फाल्गुनीभ्यां तयोश्च उत्तरयोः फाल्गुन्यो|स्तदानीं द्वितीयपौर्णमासीपरिसमाप्तिवेलायां सप्त मुहूर्तास्त्रयस्त्रिंशच्च द्वापष्टिभागा मुहूर्तस्य द्वापष्टिभागं च एक सप्तष ॐ54555ॐॐॐSAX Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy