________________
निष्ठानक्षत्रस्य त्रिषु मामागो, ततस्त्रिंशता मुहता प्रक्षिप्यन्ते, जाताः अष्टपाट
सूर्यप्रज्ञ- द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिषष्टिभागास्तेभ्यश्चतुर्विंशतिः शुद्धाः स्थिताः पश्चात्रिचत्वारिं: ४१. प्राभृते प्तिवृत्तिः शत् , एक रूपमादाय सप्तषष्टिभागीक्रियते, ते च सप्तषष्टिरपि भागाः सप्तपष्टिर्भागमध्ये प्रक्षिप्यन्ते, जाताः अष्टषष्टिः ल २२प्राभृत(मल०), सप्तषष्टिभागास्तेभ्यः षट्षष्टिः शुद्धाः स्थितौ द्वौ पश्चात्सप्तषष्टिभागौ, ततस्त्रिंशता मुहूत्तैः श्रवणः शुद्धः स्थिताः पश्चान्मु- प्राभृते हूर्ताः षड्विंशतिः, तत इदमागतं-धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसङ्ख्येषु द्वाषष्टिभागे
पूर्णिमामा॥१८६॥ ध्वेकस्य च द्वापष्टिभागस्य पञ्चषष्टिसङ्ख्येषु सप्तषष्टिभागेषु शेषेषु प्रथमा पौर्णमासी परिसमाप्तिमुपयाति, सम्प्रति सूर्यनक्ष
वास्याः त्रयोगं पृच्छन्नाह–'तं समयं च ण'मित्यादि तं समयमित्यत्र 'कालाध्वनोाप्ता'वित्यधिकरणत्वेऽपि द्वितीया, ततो
ऽयमर्थः-तस्मिन् समये यस्मिन् समये धनिष्ठानक्षत्रं चन्द्रेण युक्तं यथोक्तशेष परिसमापयति तस्मिन् क्षणे इत्यर्थः, है सूर्यः केन नक्षत्रेण युक्तः सन् तां प्रथमां पौर्णमासी परिसमापयति, भगवानाह–ता पुचाहिं'इत्यादि, ता इति तदा
पूर्वाभ्यां फाल्गुनीभ्यां, पूर्वफाल्गुनीनक्षत्रस्य द्वितारत्वात्तदपेक्षया द्विवचनं, द्विवचने च प्राप्ते प्राकृते बहुवचनं, तयोश्च पूर्वफाल्गुन्योस्तदानीमष्टाविंशतिर्मुहूर्त्ता अष्टात्रिंशच्च द्वापष्टिभागा मुहूर्तस्य एकं च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्का द्वात्रिंशचूर्णिका भागाः शेषाः, तथाहि स एव षट्षष्टिमहर्ता एकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंप्रमाणो ध्रुवराशिधियते ६६।५ ।। धृत्वा च एकेन गुण्यते, एकेन च गुणितं
॥१८६॥ तदेव भवतीति तावानेव जातः, ततस्तस्मात् पुष्यशोधनकं एकोनविंशतिर्मुहर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाप|ष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागाः १९ । ४३ । ३३ । इत्येवंप्रमाणं शोध्यते, अथैतावत्प्रमाणस्य
dan Education International
For Personal & Private Use Only
www.jainelibrary.org