SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ भागा मुहत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता वीसं चुणिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं चरमं बावडिं पुण्णिमासिणि चंदे केणं णक्खत्तेणं जोएति ?, उत्तराहि आसाढाहिं उत्तराणं आसाढाणं चरमसमए, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स एकूणवीसं मुहत्ता तेतालीसं च वावहि भागा मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा (सूत्रं ६७)॥ । 'ता एएसि ण'मित्यादि, 'ता' इति तत्र युगे एतेषामनन्तरोदितानां पश्चानां संवत्सराणां मध्ये प्रथमां पौर्णमासी चन्द्र उपलक्षणमेतत् सूर्यो वा केन नक्षत्रेण सह योगमुपागतः सन् युनक्ति-परिसमापयति ?, भगवानाह–'ता धणिहाहिं'इत्यादि, ता इति-तत्र तेषां पश्चानां संवत्सराणां मध्ये प्रथमां पौर्णमासी चन्द्रः परिसमापयति धनिष्ठाभिः, धनिष्ठा-12 नक्षत्रस्य पश्चतारत्वात्तदपेक्षया बहुवचनं अन्यथा त्वेकवचनं द्रष्टव्यं, तासां च धनिष्ठानां त्रयो मुहूर्ताः एकस्य च मुहू-४ तस्य एकोनविंशतिषष्टिभागा एकंच द्वापष्टिभागं सप्तपष्टिधा छित्त्वा पञ्चषष्टिश्चर्णिका भागाः शेषाः, तथाहि-पौर्णमासीविषयस्य चन्द्रनक्षत्रयोगस्य परिज्ञानार्थ करणं प्रागेवोक्तं, तत्र षट्षष्टिर्मुहर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकः सप्तषष्टिभागः ६६।।।। इत्येवंरूपो ध्रुवराशिर्धियते, धृत्वा च प्रथमायां पौर्णमास्यां चन्द्रनक्षत्रयोगो ज्ञातुमिष्ट इत्येकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावानेव जातः, तस्मादभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोध्यते, तत्र षट्पष्टेनव मुहूर्ताः शुद्धाः, स्थिताः पश्चात् सप्तपश्चाशत् , तेभ्य एको मुहूत्तों गृही वा द्वापष्टिभागीकृतस्ते च द्वापष्टिरपि भागा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy