SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) ॥१४॥ दिवसरात्रिविषयमुहूर्तकषष्टिभागद्वयहानिवृद्धिरूपेण निष्क्रामन् मण्डलपरिभ्रमणगत्या शनैः शनैर्दक्षिणाभिमुखं गच्छन् १प्राभृते सूर्यः, 'तयाणंतरा' इति तस्माद्विवक्षितादनन्तरान्मण्डलात् 'तयाणंतर मिति तद्विवक्षितमनन्तरं मण्डल सङ्क्रामन् २ १प्राभृतएकैकस्मिन् मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागौ दिवसक्षेत्रस्य 'निर्वेष्टयन् २'हापयन् २ रजनिक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ प्राभृतं मुहूर्तस्यैकषष्टिभागौ अभिवर्द्धयन् २त्र्यशीत्यधिकशततमे अहोरात्रे प्रथमषण्मासपर्यवसानभूते सर्वबाह्यं मण्डलमुपसङ्कम्य चारं चरति 'ता'इति ततो यदा तस्मिन् काले अहोरात्ररूपे णमिति प्रागिव सूर्यः सर्वाभ्यन्तरान्मण्डलान्मण्डलपरिधमणगत्या शनैः शनैः निष्क्रम्य सर्वबाह्य मण्डलमुपसङ्कम्य चार चरति तदा सर्वाभ्यन्तरमण्डलं 'प्रणिधाय'मर्यादीकृत्य द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन व्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि 'षषष्टानि' षषष्ट्यधिकानि मुहूत्तैकषष्टि-12 भागशतानि दिवसक्षेत्रस्य 'निर्वेष्ट्यहापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुहूत् कषष्टिभागशतानि षट्पट्यधिकानि अभिव_ चार चरति, तदा णमिति पूर्ववत्, उत्तमकाष्ठाप्राप्ता-परमप्रकर्षप्राप्ता उत्कर्षिका-उत्कृष्टा अष्टादशमुहूर्ताअष्टादशमुहूर्तप्रमाणा रात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तप्रमाणो दिवसः, एषा प्रथमा षण्मासी, यदिवा एतत् प्रथम षण्मासं, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात् , एष ध्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य षण्मासस्य पर्यवसानं । ‘से पविसमाणे इत्यादि, 'स'सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददान:-प्रतिपद्यमानो द्वितीयस्य | १४॥ षण्मासस्य प्रथमे अहोरात्रे सर्वबाह्यान्मण्डलादागनन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति 'ता'इति तत्र यदा सूर्यो बाह्यात्-सर्वबाह्यान्मण्डलादाक्तनं द्वितीयं मण्डलमुपसङ्कम्य चार चरति तदा द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना अष्टा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy