________________
454545555555
दयतीति त्रिगुणं कृत्वा शोध्यते, स्थिताः पश्चात् षण्मुहूर्त्ता एकस्य च मुहूर्तस्य सप्तत्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः ६।३७ । ४७ । आगतं चतुश्चत्वारिंशत्तमाममावास्यायामभिजिन्नक्षत्रं षट्सु मुहूतेषु सप्तमस्य च मुहूर्तस्य सप्तत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु गतेषु परिसमापयति । सम्प्रत्यमावास्यापौर्णमासीप्रक्रमादेव तत्प्ररूपणां चिकीर्षुरिदमाह
तत्थ खलु इमाओ वावडिं पुणिमासिणीओ बावर्हि अमावासाओ पण्णत्ताओ, ता एएसिणं पंचण्हं संवच्छराणं पढमं पुण्णिमासिणिं चंदं किंसि देसंसि जोएइ, ता जसिणं देसंसि चंदे चरिमं बावहिं पुण्णिमासिणि जोएति ताए तेणं पुण्णिमासिणिहाणातो मंडलं चउच्चीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवातिणावित्ता एत्थ णं से चंदे पढमं पुण्णिमासिणि जोएति, ता एएसिणं पंचण्हं संवच्छराणं दोचं पुण्णिमासिणि चंदे कंसि देसंसि जोएति, ता जंसि गंदेसंसि चंदे पढमं पुण्णिमासिणिंजोएति, ता तेणं पुण्णिमासिणिट्ठाणातो मंडलं चउवीसेणं सतेणं छत्ता दुबत्तीसं भागे उवाइणावेत्ता, एत्थ णं से चंदे दोचं पुण्णिमासिणि जोएति, ता एएसिणं पंचण्हं संवच्छराणं तचं पुणिमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंसिणं देसंसि चंदो दोचं पुषिणमासिणिं जोएति, ताते पुणिमासिणीठाणातो' मंडलं चउच्चीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता, एत्थ णं तचं चंदे पुण्णिमासिणि जोएति, ता एतेणं पंचण्हं संवच्छराणं दुवालसमं पुण्णिमासिणि चंदे कसि देसंसि जोएंति ?, ता जंसि णं देसंसि चंदे तचं पुणिमासिणिं जोएति, ताते पुण्णिमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org