________________
सूर्यप्रज्ञ- गुणयित्वा द्वाषष्ट्या विभक्ते ये अंशा उद्धरन्ति सा विवक्षिते दिने विवक्षिततिथिपरिसमाप्तिः, ततश्चतुश्चत्वारिंशत्तमायातिवृत्तिः
१. प्राभृते ममावास्यायां चिन्त्यमानायां त्रिचत्वारिंशचन्द्रमासा एकं च चन्द्रमासस्य पर्वावाप्यते, ततस्त्रिचत्वारिंशत्रिंशता गुण्यन्ते, (मळ०)
२२प्राभृत जातानि द्वादश शतानि नवत्यधिकानि १२९०, तत उपरितनाः पर्वगताः पञ्चदश प्रक्षिप्यन्ते, जातानि त्रयोदश शतानि प्राभृते ॥१७९॥
पञ्चोत्तराणि १३०५, तेषां द्वाषष्ट्या भागो हियते लब्धा एकविंशतिः, सा त्यज्यते, शेषास्तिष्ठन्ति त्रयः, ते एकषष्ट्या गुण्य- नक्षत्रसीमान्ते, जातं व्यशीत्यधिकं शतं १८३, तस्य द्वाषष्ट्या भागे हृते लब्धौ द्वौ, तो त्यक्ती, शेषा तिष्ठत्येकोनषष्टिः ५९, आग- विष्कंभादि तमेकोनषष्टिर्ड्सषष्टिभागास्तस्मिन् दिनेऽमावास्या । अमावास्यासु पौर्णमासीषु च नक्षत्रानयनाथै प्रागुक्तमेव करणं, तत्र,
सू ६१-६२ ध्रुवराशिः, षट्पष्टिर्मुहर्ता एकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिभागः ६६ तत्र चतुश्चत्वारिंशत्तमा अमावास्या चिन्तयितुमारब्धा, ततश्चतुश्चत्वारिंशता स गुण्यते, जातानि मुहानामेकोनत्रिंश-13 |च्छतानि चतुरुत्तराणि २९०४ एकस्य च मुहूर्तस्य द्वापष्टिभागानां द्वे शते विंशत्यधिके २२० एकस्य च द्वापष्टिभागस्य चतुश्चत्वारिंशत्सप्तपष्टिभागाः, तत्र पुनर्वसुप्रभृतिकमुत्तराषाढापर्यन्तं चत्वारि शतानि द्विचत्वारिंशदधिकानि मुर्ता
नामेकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वापष्टिभागाः ४४२४३ इत्येवंप्रमाणं शोध्यते, जातानि मुहूर्तानां चतुर्विंशतिः & शतानि द्वाषष्यधिकानि २४६२ एकस्य च मुहूर्तस्य चतुःसप्तत्यधिक शतं द्वाषष्टिभागानां १७४, ततोऽभिजिदादिसक
लनक्षत्रमण्डलशोधनकमष्टौ शतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः ८१९ । २४ । ६६ इत्येवंप्रमाणं यावत्सम्भवं शोधनीयं, तत्र त्रिगुणमपि शुद्धिमासा- ॥१७९।।
ST
dain Education International
For Personal & Private Use Only
www.janelibrary.org