SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ १०प्राभृते. २२प्राभूत प्राभृते पूर्णिमामा वास्याः सू ६३ सूर्यप्रज्ञ-. सिणिट्ठाणाते मंडलं चउवीसेणं सतेणं छेत्ता दोषिण अह्रासीतेभागसते उवायिणावेत्ता एत्थ णं से चंदे दुधाप्तिवृत्तिः लसमं पुणिमासिणि जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णिमासिणिहाणाते मंडलं चउवीसेणं स(मल०) तेणं छेत्ता दुबत्तीसंभागे उवातिणावेत्ता तंसि २ देसंसि तं तं पुणिमासिणिं चंदे जोएति, ता एतेसि णं पंचण्हं संवच्छराणं चरमं बावहिं पुण्णिमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स णं २ पाईण॥१८॥ पडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउच्चीसेणं सतेणं छेत्ता दाहिणिल्लंसि चउभागमंडलंसि सत्तावीसं चउभागे उवायणावेत्ता अट्ठावीसतिभागे वीसहा छेत्ता अट्ठारसभागे उवातिणावेत्ता तिहिं भागेहिं दोहि य कलाहिं पञ्चथिमिल्लं चउभागमंडलं असंपत्ते एत्थ णं चंदे चरिमं बावहिं पुण्णिमासिणिं जोएति (सूत्रं ६३) । 'तत्थ खलु'इत्यादि, तत्र युगे खलु इमा-वक्ष्यमाणस्वरूपा द्वाषष्टिः पौर्णमास्यो द्वापष्टिरमावास्याः प्रज्ञप्ता, एवमुक्ते भगवान् गौतमः पृच्छति-'ता'इति तत्र युगे एतेषामनन्तरोदितानां चन्द्रादीनां पश्चानां संवत्सराणां मध्ये प्रथमां पौर्णलामासी चन्द्रः कस्मिन् देशे युनक्ति-परिसमापयति !, भगवानाह-ता जंसि ण' मित्यादि, तत्र यस्मिन् देशे चन्द्रश्च-I रमां पाश्चात्ययुगपर्यन्तवर्तिनी द्वाषष्टितम पौर्णमासी युनक्ति-परिसमापयति तस्मात् पूर्णमासीस्थानात्-चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिस्थानात् परतो मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा-विभज्य तद्गतान् द्वात्रिंशतं भागात उपादाय-गृहीत्वा अत्र द्वात्रिंशद्भागरूपे देशे चन्द्रः प्रथमां पौर्णमासी युनक्ति-परिसमापयति, भूयः प्रश्नं करोति, 'ता ॥१८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy