________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०)
॥१७७॥
ॐॐॐॐ+
नक्खत्ते खेत्तपरिभागे नक्खत्तविजए पाहुडे आहियत्तिबेमि' इति वक्ष्यमाणवचनात् अष्टानवतिशताधिकशतसहस्रवि- १० प्राभृते भागैर्विभज्यते, किमेवंसङ्ख्यानां भागानां कल्पने निबन्धनमिति चेत् , उच्यते, इह त्रिविधानि नक्षत्राणि, तद्यथा-समक्षे- २२माभृतत्राणि अर्द्धक्षेत्राणि व्यर्द्धक्षेत्राणि च, तत्र यावत्प्रमाणं क्षेत्रमहोरात्रेण गम्यते नक्षत्रैस्तावत्क्षेत्रप्रमाणं चन्द्रेण सह योग यानि
| प्राभृते गच्छति तानि समक्षेत्राणि, तानि च पञ्चदश, तद्यथा-श्रवणो धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिका मृगशिरः
नक्षत्रसीमा
विष्कंभादि पुष्यो मघा पूर्वफाल्गुनी हस्तः चित्राऽनुराधा मूलः पूर्वाषाढा इति, तथा यानि अहोरात्रप्रमितस्य क्षेत्रस्यार्द्ध चन्द्रेण सह
सू ६१-६२ योगमश्नुवते तान्यर्द्धक्षेत्राणि, तानि च षट् , तद्यथा-शतभिषक् भरणी आर्द्रा अश्लेषा स्वातियेष्ठेति, तथा द्वितीयमधै | यस्य तत् व्यर्द्ध, सार्धमित्यर्थः, व्यर्द्ध मर्दाधिक क्षेत्रमहोरात्रप्रमितं चन्द्रयोगयोग्यं येषां तानि व्यर्द्धक्षेत्राणि, तान्यपि षट् ,
तद्यथा-उत्तरभद्रपदा उत्तरफाल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्र सीमापरिमाणचिन्तायामहोरात्रः है सप्तषष्टिभागीक्रियते इति समक्षेत्राणां क्षेत्रं प्रत्येकं सप्तषष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणां त्रयस्त्रिंशत् अर्द्ध च, व्यर्द्ध
क्षेत्राणां शतमेकमर्द्ध च, अभिजिन्नक्षत्रस्य एकविंशतिः सप्तषष्टिभागाः, समक्षेत्राणि च नक्षत्राणि पञ्चदशेति सप्तषष्टिः पञ्चदशभिर्गुण्यते, जातं सहस्रं पश्चोत्तरं १००५, अर्द्धक्षेत्राणि पडिति ततः सार्द्धा त्रयस्त्रिंशत् षनिर्गुण्यते, जाते द्वे शते |एकोत्तरे २०१, व्यर्द्धक्षेत्राण्यपि षट् , ततः शतमेकमद्धे च षनिस्ताब्यते, जातानि षट् शतानि व्युत्तराणि ६०३, अभि-है जिन्नक्षत्रस्य एकविंशतिः, सर्वसङ्ख्यया जातानि अष्टादश शतानि त्रिंशदधिकानि १८३०, एतावद्भागपरिमाणमेकमर्द्ध-2॥१७॥ मण्डलमेतावद्भागमेव द्वितीयमिति त्रिंशदधिकान्यष्टादश शतानि द्वाभ्यां गुण्यन्ते जातानि षट्त्रिंशच्छतानि पश्यधि
+
A-
dain Education International
For Personal & Private Use Only
www.jainelibrary.org