SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ तरं सत्तसट्टिभागती सतिभागाणं सीमाविक्खंभो ते णं बारस, तंजहा- दो सतभिसया जाब दो जेट्ठा, तत्थ जे ते णक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तट्ठिभागती सतिभागाणं सीमाविक्खंभो ते णं तीसं, तं०-दो सवणा जाव दो पुछ्वासाढा, तत्थ जे ते णक्खत्ता जेसि णं तिष्णि सहस्सा पण्णरसुत्तरा सत्तट्ठिभागती सतिभागाणं सीमाविक्लंभो ते णं बारस, तं०-दो उत्तरा पोट्ठवता जाव उत्तरासाढा वा ( सूत्रं ६१ ) एतेसि णं छप्पण्णाए णक्खत्ताणं किं सता पादो चंद्रेण सद्धिं जोयं जोएंति, ता एतेसि णं छप्पण्णाए णक्खताणं किं सया सायं चंद्रेण सद्धिं जोयं जोएंति ?, एतेसि णं छप्पण्णाए णक्खत्ताणं किं सया दुहा पविसिय २ चंद्रेण सद्धिं जोयं जोएंति ?, ता एएसि णं छप्पण्णाए णक्खत्ताणं न किंपि तं जं सया पादो चंद्रेण सद्धिं जोयं जोएंति, नो सया सागं चंद्रेण सद्धिं जोयं जोएंति, नो सया दुहओ पविसित्ता २ चंद्रेण सद्धिं जोयं जोएंति, णण्णत्थ दोहिं अभीयीहिं, ता एतेणं दो अभीयी पायंचिय २ चोत्तालीसं २ अमावासं जोएंति, णो चेव णं पुण्णिमा सिणिं (सूत्रं ६२ ) । 3 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं ? - केन प्रकारेण कियत्या विभागसङ्ख्यया इत्यर्थः, भगवन् ! त्वया सीमावि :ष्कम्भ आख्यात इति वदेत्, भगवानाह - 'ता एएसि णमित्यादि, इहाष्टाविंशत्या नक्षत्रैः स्वगत्या स्वस्वकालपरिमाणेन क्रमशो यावत् क्षेत्रं बुद्ध्या व्याप्यमानं सम्भाव्यते तावदेकमर्द्ध मण्डलमुपकल्प्यते, एतावत्प्रमाणमेव द्वितीयमर्धमण्डल - मित्येवंप्रमाणं बुद्धिपरिकल्पितमेकं परिपूर्णमण्डलं, तस्य मण्डलस्य 'मण्डलं सय सहस्सेण अट्ठाणउए सएहिं छित्ता इच्चेस Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy