________________
१०प्राभृते २२प्राभूत| प्राभूते नक्षत्रसीमा|विष्कंभादि सू.६१-१२
सूर्यप्रज्ञसुगम, इह भरतक्षेत्रे प्रतिदिवसमष्टाविंशतिरेव नक्षत्राणि चारं चरन्ति, ततः पूर्वमस्य दशमस्य प्राभृतस्य द्वितीये प्राभृ
तल द्वितीय प्राभृ- प्तिवृत्तिः ४ तप्राभृतेऽष्टाविंशतेर्नक्षत्राणां चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्प्रति पुनः सकलमेव जम्बूद्वीपमधिकृत्य (मल०) नक्षत्राणि चिन्त्यमानानि वर्तन्ते, तानि च सर्वसङ्ख्यया षट्पञ्चाशत् , ततस्तेषां सर्वेषामपि चन्द्रसूर्याभ्यां सहयोगमधिकृत्य
मुहूर्तपरिमाणं चिचिन्तयिषुरिदमाह-ता एएसि णमित्यादि, एतच्च प्रागुक्तद्वितीयप्राभृतप्राभृतवत्परिभावनीयम् । ॥१७६॥
तदेवं कालमधिकृत्य चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्प्रति क्षेत्रमधिकृत्य तच्चिचिन्तयिषुः प्रथमतः सीमाविष्कम्भविषयं प्रश्नसूत्रमाह
ता कहं ते सीमाविक्खंभे आहितेति वदेजा, ता एतेसि णं छप्पण्णाए णक्खत्ताणं अत्थि णक्खत्ता जेसि सणं छसया तीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो, अस्थि णक्खत्ता जेसि णं सहस्सं पंचोत्तरं
सत्तसहिभागतीसतिभागाणं सीमाविक्खंभो, अत्थि णक्खत्ता जेसिणं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो, अस्थि णक्खत्ता जेसिणं तिसहस्सं पंचदसुत्तरं सत्तसहिभागतीसतीभागाणं सीमाविक्खंभो, ता एतेसिणं छप्पण्णाए णक्खत्ताणं कतरे णक्खत्ता जेसिणं छसया तीसा तंचेव उच्चारतवं, ता एएसिणं छप्पण्णाए णक्खत्ताणं कयरेणक्खत्ता जेसिणं तिसहस्सं पंचदसुत्तरं सत्तसट्ठिभागतीसहभागाणं सीमाविक्खंभो?, ता एतेसिणं छप्पण्णाए णक्खत्ता णं तत्थ जे ते णक्खत्ता जेसि णं छ सता तीसा सत्तट्ठिभागतीसतिभागेणं सीमाविखंभो ते णंदो अभीयी, तत्थ जे ते णक्खत्ता जेसि णं सहस्सं पंचु
ESSUUSAASAASAASASHICHASSISEN
॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org