________________
मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जे गं वीसं अहोरत्ते तिन्निय मुहुत्ते सूरेण सद्धिं जोयं जोएंति, एएसि णं छप्पण्णाए णक्खत्ताणं कयरे णक्खत्ता जे णं तं चैव उच्चारेयचं, ता एतेसि णं छप्पण्णाए णक्खताणं तत्थ जे ते णक्खत्ता जे णं चत्तारि अहोरत्ते छच मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जेणं छ अहोरत्ते एक्कवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं बारस, तंजहा- दो सतभिसया दो अद्दा दो अस्सेसा दो साती दो विसाहा दो जेट्ठा, तत्थ जे ते णकूखत्ता जेणं तेरस अहोरत्ते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं तीसं, तंजहा- दो सवणा जाव दो पुच्वासाढा, तत्थ जे ते णक्खत्ता जेणं वीसं अहोरन्ते तिष्णि य मुहुत्ते सूरेण जोयं जोएंति, ते णं बारस, तंजहा- दो उत्तरापोट्ठवता जाव उत्तरासाढा ( सूत्रं ६० ) ।
3
'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं !- केन 'नक्खत्तविजय'ति विपूर्वश्चिड् स्वभावात् स्वरूपनिर्णये वर्त्तते, तथा चोक्तमन्यंत्र " आप्तवचनं प्रवचनं ज्ञात्वा विधयस्तदर्थनिर्णयनम् ।" तत्र विचयनं विश्वयो नक्षत्राणां विश्वयो नक्षत्रविचयः - नक्षत्राणां स्वरूपनिर्णय आख्यात इति वदेत् ?, भगवानाह - 'ता अथण्ण' मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण स्वयं कृत्वा' परिभावनीयं, 'ता जंबुद्दीवे ण' मित्यादि, तत्र जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते, द्वौ सूर्यो तापितवन्तौ तापयतस्तापयिष्यतः, षट्पञ्चाशन्नक्षत्राणि चन्द्रादिभिः सह योगमयुञ्जन् युञ्जन्ति योक्ष्यन्ति तत्र तान्येव षट्पञ्चाशन्नक्षत्राणि दर्शयति- ' तंज हे 'त्यादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org