SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ- दोचंसि अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडलं उव-४१ प्राभृते प्तिवृत्तिः &संकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति चरहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमु- १प्राभूत (मल०) आहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिए । एवं खलु एतेणुवाएणं पविसमाणे सूरिए तदाणं प्राभृतं ॥१२॥ तरातो तयाणंतरं मंडलातो मंडलं संकममाणे दो दो एगट्ठिभागमुहुत्ते एगमेगे मंडले रतणिखेत्तस्स णिबुड्ढे माणे २ दिवसखेत्तस्स अभिवढेमाणे २ सबभंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सवबाहिराओ मंडलाओ सबभंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सबबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं तिन्नि छावढे एगहिभागमुहुत्तसते रयणिखेत्तस्स निवुडित्ता दिवसखेत्तस्स अभिवड्डित्ता चारं चरति तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राती भवति, एस णं दोचे छम्मासे एस णं दुच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे, इति खलु तस्सेवं आदिचस्स संवच्छरस्स सह अट्ठारसमुहुत्ते दिवसे भवति, सई अट्ठारसमुहुत्ता राती भवति, सई दुवालसमुहुत्ता राती भवति, पढमे छम्मासे अस्थि १२॥ अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुहुत्ते दिवसेनस्थि दुवालसमुहत्ता राई अस्थि दुवालसमुहुत्ता राई नत्थि दुवालसमुहुत्ते दिवसे भवति, पढमे वा छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे भवति, पत्थि पण्णरसमुहुत्ता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy