SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 5% निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितरं मंडलं उवसंकमित्ता चारं चरति, ता जयाणं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राती भवति दोहिं एगट्टिभागमुहुत्तेहिं अधिया, से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि अन्भंतरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्टिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए एगमेगे मंडले दिवसे खेत्तस्स णिवुद्देमाणे २ रतणिक्खेत्तस्स अभिवुट्टेमाणे २ सङ्घबाहिरमंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सङ्घभंतरातो मंडलाओ सङ्घबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं सङ्घभंतरमंडलं पणिधाय एगेणं तेसीतेणं राईदियसतेणं तिण्णि छावह एगडिंग हुत्ते सते दिवसे खेत्तस्स णिवुद्दित्ता रतणिक्खेत्तस्स अभिवुद्दित्ता चारं चरति, तदा णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुप्ता राती भवति, जहण्णए बारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमं छम्मासस्स पज्जवसाणे । से पविसमाणे सूरिए दोचं छम्मासं अयमाणे (आयमाणे ) पढमंसि अहो रत्तंसि बाहिराणंतरं मंडलं उवसंकमेत्ता चारं चरति, ता जया णं सुरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति, दोहिं एगट्टिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy