________________
सूर्यप्रज्ञतिवृत्तिः ( मल० ) ॥ ११ ॥
कियता 'रात्रिदिवाग्रेण' रात्रिदिवपरिमाणेन आख्याता इति वदेत् ?, अत्र प्रतिवचनं - 'ता तिन्नि' इत्यादि, एषा अद्धा रात्रिन्दिवाग्रेण त्रिभी रात्रिदिवसशतैः षट्षष्टैः - षट्षष्ट्यधिकै राख्याता इति, स्वशिष्येभ्यो वदेत् । पुनः पृच्छति - 'ता एयाए 'मित्यादि, 'ता' इति पूर्ववत्, एतया - एतावत्या षट्षष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणया अद्धया कति मण्डलानि सूर्यो द्विकृत्वश्चरति १, कति वा मण्डलान्येकवारमिति शेषः, अत्र प्रतिवचनवाक्यम्- 'ता चुलसीय' मित्यादि, सामान्यतश्चतुरशीतं चतुरशीत्यधिकं मण्डलशतं चरति, अधिकस्य मण्डलस्य सूर्यसत्कस्याभावात्, 'तत्रापि' चतुरशी तशतमध्ये 'द्व्यशीतं' व्यशीत्यधिकं मण्डलशतं द्विकृत्वश्चरति, तद्यथा - सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्क्रामन् सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशश्च द्वे च मण्डले - सर्वाभ्यन्तर सर्व बाह्यरूपे 'सकृद्'एकैकं वारं 'चरति 'परिभ्रमति । भूयः प्रश्नयति
जइ खलु तस्सेव आदिच्चस्स संवच्छरस्स सयं अट्ठारसमुहुत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सहूं दुवालसमुहुत्ते दिवसे भवति सई दुवालसमुहुत्ता राती भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राती भवति, दोघे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे, णत्थि अट्ठार समुहुत्ता राती, अत्थि दुबालसमुहुत्ते दिवसे भवति पढमे छम्मासे, दोचे छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे भवति, णत्थि पण्णरसमुद्दत्ता राती भवति, तत्थ णं कं हेतुं वदेज्जा ?, ता अयण्णं जंबुद्दीवे २ सङ्घदीवस मुद्दाणं सवभंतराए जाव विसेसाहिए परिक्खेवेणं पण्णत्ते, ता जता णं सूरिए सङ्घभंतरमंडलं उवसंकमित्ता चारं चरति तदा णं उत्तमक पत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राती भवति, से
Jain Education International
For Personal & Private Use Only
१ प्राभृते
१ प्राभूतप्राभृर्त
॥ ११ ॥
www.jainelibrary.org