SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ र हे पर्वणी, ततः संवत्सरस्य चतुाशासाहता पढमस्स/ १.प्राभृते २० प्राभूत प्रात | युगसंवत्स राः सू ५६ पर्वकरणानि सूर्यप्रज्ञ क्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेऽधिकमासः पञ्चमे वेति द्वौ युगेऽभिवतिसप्तिवृत्तिः वत्सरौ । सम्प्रति युगे सर्वसङ्ख्यया याकन्ति पर्वाणि भवन्ति तावन्ति निर्दिदिक्षुः प्रतिवर्ष पर्वसङ्ख्यामाह–ता पढमस्स (मल.) हैणमित्यादि, 'ता' इति तत्र युगे प्रथमस्य णमिति वाक्यालङ्कृतौ चान्द्रस्य संवत्सरस्य चतुर्विंशतिः पर्वाणि प्रज्ञप्तानि, द्वादशमासात्मको हि चान्द्रः संवत्सरः, एकैकस्मिंश्च मासे हे द्वे पर्वणी, ततः सर्वसङ्ख्यया चान्द्रे संवत्सरे चतुर्विंशतिः ॥१५५॥ पर्वाणि भवन्ति, द्वितीयस्यापि चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्वाणि भवन्ति, अभिवर्द्धितसंवत्सरस्य पइविंशतिः पर्वाणि, तस्य त्रयोदशमासात्मकत्वात् , चतुर्थस्य चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्वाणि, पञ्चमस्य अभिवर्द्धितसंवत्सरस्य पतिशतिः पर्वाणि, कारणमनन्तरमेवोक्तं, तत एवमेव-उक्तेनैव प्रकारेण 'सपुवावरेणं ति पूर्वापरगणितमीलनेन पञ्चसांवत्सरिके युगे चतुर्विंशत्यधिक पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृद्भिर्मया च । इह कस्मिन्नयने कस्मिन् वा मण्डले किं पर्व समाप्तिमुपयातीति चिन्तायां पूर्वाचार्यैः पर्वकरणगाथा अभिहिताः, ततस्ता विनेयजनानुग्रहार्थमुपदिश्यन्ते"इच्छापबेहि गुणिउं अयणं रूवाहिअं तु काय । सोज्झं च हवइ एत्तो अयणक्खेत्तं उडुवइस्स ॥१॥ जइ अयणा सुज्झती तइपबजुया उ रूवसंजुत्ता। तावइयं तं अयणं नथि निरंसंमि रूवजुयं ॥२॥ कसिणमि होइ रूवं पक्खेवो दोय होति भिन्नंमि । जावइया तावइया एते ससिमंडला होंति ॥३॥ ओयम्मि उगुणकारे अभितरमंडले हवइ आई। जुग्गमि य गुणकारे बाहिरगे मंडले आई ॥४॥" एषां क्रमेण व्याख्या-यस्मिन् पर्वणि अयनमण्डलादिविषया ज्ञातुमिच्छा तेन ध्ववराशिर्गुण्यते, अथ कोऽसौ ध्रुवराशिः?, उच्यते, इह ध्रुवराशिप्रतिपादिकेयं पूर्वाचार्योपदर्शिता गाथा-"एगं च मंडलं| 4545459 ॥१५५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy