SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञविवृत्तिः (मल०) -॥१५४॥ च्छरस्स छवीसं पवा पण्णत्ता, एवामेव सपुष्वावरेणं पंचसंवच्छरिए जुगे एगे चउवीसे पवसते भवतीति ४१० प्राभृते मक्खातं (सूत्रं ५६)॥' &२०प्राभृत'ता जुगसंवच्छरे णमित्यादि, युगसंवत्सरो-युगपूरकः संवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-चान्द्रश्चान्द्रोऽभिवार्द्ध-| प्राभृते. तश्चान्द्रोऽभिवर्द्धितश्चैव, उक्तं च-"चंदो चंदो अभिवडिओ यचंदोऽभिवडिओ चेव । पंचसहियं जुगमिणं दिह युगसंवत्स राः सू५६ लातेलोकदंसीहिं ॥१॥ पढमबिइया उ चंदा तइयं अभिवडियं वियाणाहि । चंदं चेव चउत्थं पंचममभिवडियं जाण ॥२॥" तत्र द्वादशपूर्णमासीपरावर्त्ता यावता कालेन परिसमाप्तिमुपयान्ति तावान् कालविशेषश्चान्द्रः संवत्सरः, उक्त च-पुष्णिमपरियट्टा पुण बारस संवच्छरो हवइ चंदो ।' एकश्च पूर्णमासीपरावर्त एकश्चान्द्रमासः, तस्मिंश्च चान्द्रमासे रात्रिन्दिवपरिमाणचिन्तायामेकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वापष्टिभागा रात्रिन्दिवस्य, एतद् द्वादशभिर्गुण्यते, जाता|नि त्रीणि शतानि चतुष्पश्चाशदधिकानि रात्रिन्दिवानां द्वादश च द्वापष्टिभागा रात्रिन्दिवस्य, एवं परिमाणश्चान्द्रः संव-12 |त्सरः, तथा यस्मिन् संवत्सरेऽधिकमाससम्भवेन त्रयोदश चन्द्रमासा भवन्ति सोऽभिवतिसंवत्सरः, उक्कं च-"तेरस य| चंदमासा एसो अभिवडिओ उ नाययो।' एकस्मिंश्चन्द्रमासे अहोरात्रा एकोनत्रिंशद्भवति द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतच्चानन्तरमेवोतं, तत एष राशिस्त्रयोदशभिर्गुण्यते, जातानि त्रीण्यहोरात्रशतानि व्यशीत्यधिकानि चतु DI॥१५४॥ श्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतावदहोरात्रप्रमाणोऽभिवर्द्धितसंवत्सर उपजायते । कथमधिकमाससम्भवो येनाभिवर्द्धितसंवत्सर उपजायते ?, कियता वा कालेन सम्भवतीति ?, उच्यते, इह युगं चन्द्रचन्द्राभिषर्द्धितचन्द्राभि Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy