________________
प्राभृत
सूर्यप्रज्ञ- तद्यथा-प्रथमः श्रावणरूपो मासोऽभिनन्दः द्वितीयः सुप्रतिष्ठः तृतीयो विजयः चतुर्थः प्रीतिवर्द्धनः पञ्चमः श्रेयान् १० प्राभृते तिवृत्तिः
षष्ठः शिवः सप्तमः शिशिरः अष्टमो हैमवान् नवमो वसन्तमासः दशमः कुसुमसम्भवः एकादशो निदाघः द्वादशो वन- १९प्राभृत. (मल.) विरोधी ॥ इति श्रीमलयगिरिविरचितायां सूप्रिज्ञप्तिटीकायां दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतं समाप्तम् ॥ प्राभूते
माता ॥१५॥
। तदेवमुक्तं दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतं, सम्प्रति विंशतितममारभ्यते, तस्य चायमर्थाधिकार:-'यथा पञ्च संवत्सराः प्रतिपाद्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह
२.प्राभृते |ता कति णं भंते ! संवच्छरे आहिताति वदेजा, ता पंच संवच्छरा आहितेतिवदेजा, तं०-णक्खत्तसं
वच्छरे जुगसंवच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिच्छरसंवच्छरे (सूत्रं ५४)।ता णक्खत्तसंवच्छरे| संवत्सराः Pण दुवालसविहे पण्णत्ते, सावणे भद्दवए जाव आसाढे, जं वा वहस्सतीमहग्गहे दुवालसहि संवच्छरेहिं सषं । सू५४ णक्खत्तमंडलं समाणेति (सूत्रं ५५)॥
नक्षत्रसंव. | 'ता कइ ण'मित्यादि, ता इति पूर्ववत्, कति-किंसङ्ख्याः णमिति वाक्यालङ्कारे संवत्सरा आख्याता इति वदेत्। सू ५५ भगवानाह-'ता'इत्यादि, ता इति प्राग्वत् , पञ्च संवत्सरा आख्याता इति वदेत् , तद्यथा-नक्षत्रसंवत्सर इत्यादि, तत्र यावता कालेनाष्टाविंशत्यापि नक्षत्रैः सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेषो द्वादशभिर्गुणितो नक्षत्रसंवत्सरः, ॥१५॥ उक्तं च-"नक्खत्तचंदजोगो बारसगुणिओ य नक्खत्तो" अत्र पुनरेकोनितनक्षत्रपर्याययोग एको नक्षत्रमासः सप्तर्विशतिरहोरात्रा एकविंशतिश्च सप्तपष्टिभागा अहोरात्रस्य, एष राशियदा द्वादशभिगुण्यते तदा त्रीण्यहोरात्रशतानि सप्त
ॐॐॐॐॐ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org