SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ युगे पश्च चारान् चरति, एवं शेषनक्षत्रेष्वपि भावना भावनीया ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य अष्टादशं प्राभृतप्राभृतं समाप्तम् ॥ तदेवमुक्तं दशमस्य प्राभृतस्याष्टादशं प्राभृतप्राभृतं, साम्प्रतमेकोनविंशतितममारभ्यते, तस्य चायमर्थाधिकार:|'मासप्ररूपणा कर्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह| ता कहं ते मासा आहिताति वदेजा ?, ता एगमेगस्स णं संवच्छस्स बारस मासा पण्णत्ता, तेसिं चल दुविहा नामधेजा पण्णत्ता, सं०-लोइया लोउत्तरिया य, तत्थ लोइया णामा सावणे भद्दवते आसोए जाव आसाढे, लोउत्तरियाणामा-अभिणंदे सुपइडे य, विजये पीतिवद्धणे। सेजसे य सिवे यावि, सिसिरेविय हेमवं ॥१॥ नवमे वसंतमासे, दसमे कुसुमसंभवे । एकादसमे णिदाहो, वणविरोही य बारसे ॥२॥ (सूत्रं ५३) दसमस्स पाहुडस्स एगूणवीशतितमं पाहुडपाहुडं समत्तं ॥ BI 'ता कहं ते'इत्यादि, पूर्ववत् , कथं ?-केन प्रकारेण कया नाम्नां परिपाव्या इत्यर्थः भगवन् ! त्वया मासानां नाम धेयानि आख्यातानीति वदेत् , भगवानाह-'एगमेगस्स ण'मित्यादि, ता इति पूर्ववत्, एकैकस्य संवत्सरस्य द्वादश मासाः प्रज्ञप्ताः, तेषां च द्वादशानामपि मासानां नामधेयानि द्विविधानि प्रज्ञप्तानि-लौकिकानि लोकोत्तराणि च, तत्र लोके प्रसिद्धानि लौकिकानि, लोकादुत्तराणि यानि न लोके प्रसिद्धानि किन्तु प्रवचन एव तानि लोकोत्तराणि, तत्र लौकिकलोकोत्तराणां मध्ये लौकिकानि नामान्यमूनि, तद्यथा-'श्रावणो भाद्रपद' इत्यादि, लोकोत्तराणि नामान्यमूनि, एणवीशम कुसुमसंभवे । एकादसमातिवद्धणे। सेजसे य सिवणामहवते आसोए जाव दि, पूर्ववत्, म पाहुडपाहुडं समत्तमाणिदाहो, वणविरोही व यावि, सिसिरेवि Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy