________________
पयावइदेव या सट्ठाणा सोमदेवयाए अद्दा रुद्ददेवयाए पुणवसू अदितिदेवयाए पुस्सो वहस्सइदेवयाए अस्सेसा सप्पदेवयाए महा पितिदेवताएपं० पुवाफग्गुणी भगदेवयाए उत्तराफग्गुणी अज्जमदेवताए हत्थे सवियादे
वताए चित्ता तट्टदेवताए साती वायुदेवताए विसाहा इंदग्गीदेवयाए अणुराहा मित्तदेवताए जेट्ठा इंददेद वताए मूले णिरितिदेवताए पुवासाढा आउदेवताए उत्तरासाढा विस्सदेवयाए पण्णत्ते ॥ ( सूत्रं ४६)
दसमस्स बारसमं पाहुडपाहुडं समत्तं ॥ 7 'ता कहं ते देवयाण'मित्यादि, ता इति पूर्ववत्, कथं -केन प्रकारेण भगवन् ! त्वया नक्षत्राधिपतीनां देवतानामध्ययनानि-अधीयन्ते ज्ञायन्ते यैस्तान्यध्ययनानि नामानीत्यर्थः, आख्यातानीति : वदेत् , एवं प्रश्ने कृते भगवानाह'ता एएसि 'मित्यादि, ता इति पूर्ववत्, एतेषा-अनन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्येऽभिजिनक्षत्रं किंदेवताककिंनामधेयदेवताकं प्रज्ञप्तम् !, भगवानाह-'ता'इत्यादि, ता इति प्राग्वत् , ब्रह्मदेवताक-ब्रह्माभिधदेवताकं प्रज्ञप्तं, श्रवणनक्षत्रं किंदेवताक प्रज्ञप्तं ?, भगवानाह-'ता'इत्यादि, विष्णुनामदेवताकं प्रज्ञप्तं, एवं शेषाण्यपि सूत्राणि भावनीयानि, देवताभिधानसङ्घाहिकाश्चमास्तिस्रःप्रवचनप्रसिद्धाः सङ्ग्रहणिगाथा:-"बम्हा विण्हू य वसू वरुणो तह ऽजो अणंतरंहोइ । अभिवडिपूस गंधव चेव परतो जमो होइ॥१॥ अग्गि पयावइ सोमे रुहे अदिई बहस्सई चेव । नागे पिइ भग अज्जम सविया तहा य वाऊ य ॥२॥ इंदग्गी मित्तोवि य इंदे निरई य आउविस्सोय । नामाणि देवयाणं हवंति रिक्खाण जहकमसो॥३॥” इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं समाप्तम्॥
AURISHISHUGHUSHIA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org