SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) शतेन पञ्चदशं चन्द्रमण्डलं, तच्च पञ्चदर्श चन्द्रमण्डलं सर्वान्तिमात्सूर्यमण्डलादगभ्यन्तरं प्रविष्टमष्टावेकषष्टिभागान् , शेषा अष्टाचत्वारिंशदेकषष्टिभागाः सूर्यमण्डसम्मिश्राः, तदेवमेतान्येकादशादीनि पञ्चदशपर्यन्तानि पश्च चन्द्रमण्डलानि सूर्य-| मण्डलसम्मिश्राणि भवन्ति, चतुषु च चरमेषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गाः, एवं तु यदन्यत्र चन्द्रमण्ड| लान्तरेषु सूर्यमार्गप्रतिपादनमकारि यथा-'चंदंतरेसु अहसु अभितर बाहिरेसु सूरस्स । बारस बारस मग्गा छसु तेरस तेरस भवंति ॥१॥ तदपि संवादि द्रष्टव्यम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य एकादशं प्राभृतप्राभृतं समाप्तम् ॥ १० प्राभृते १२प्राभृत| प्राभृते नक्षत्रदेवाः सू४६ ॥१४५॥ SSSSSSSS45555 तदेवमुक्तं दशमस्य प्राभृतस्य एकादशं प्राभृतप्राभृतं, सम्प्रति द्वादशमारभ्यते, तस्य चायमर्थाधिकारः-'देवतानामध्ययनानि वक्तव्यानि' ततस्तद्विषयं प्रश्नसूत्रमाह- ता कहं ते देवताणं अज्झयणा आहिताति वदेजा ?, ता एएणं अट्ठावीसाए नक्खत्ताणं अभिई णक्खत्ते |किंदेवताए पण्णते ?, भदेवयाए पं०, सवणे णक्खत्ते किंदेवयाए पन्नत्ते ?, ता विण्हुदेवयाए पण्णत्ते, धणिहाणक्खत्ते किंदेवताए पं०?, ता वसुदेवयाएपण्णत्ते,सयभिसयानक्खत्ते किंदेवयाए पण्णत्ते?, ता वरू णदेवयाए पण्णत्ते, (पुचपोह०अजदे)उत्तरापोहवयानक्खत्ते किंदेवयाए पण्णत्ते?, ता अहिवडिदेवताए पण्णते, दएवं सवेवि पुच्छिज्जंति, रेवती पुस्सदेवता रिसणी अस्सदेवताभरणी जमदेवता कत्तिया अग्गिदेवतारोहिणी SSSSSSSSSSSS dalin Education Internasional For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy