________________
सूर्यप्रज्ञतिवृत्तिः (मल०)
१० प्राभृते १३ प्राभृत
प्राभृते मुहूर्त्तना
मानि सू४७
॥१४६॥
| तदेवमुक्तं दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं, सम्प्रति त्रयोदशमारभ्यते, तस्य चायमर्थाधिकारः-'मुहर्तानां नामधेयानि वक्तव्यानि' ततस्तद्विषयं प्रश्नसूत्रमाह| ता कहं ते मुहत्ताणं नामधेजा आहिताति वदेजा, ता एगमेगस्स णं अहोरत्तस्स तीसं मुहत्ता तं०| "रोद्दे सेते मित्ते, वायु सुगीए (पी)त अभिचंदे । महिंद बलवं बंभो, बहुसच्चे चेव ईसाणे ॥१॥ तडे य भावियप्पा वेसमणे वरुणे य आणंदे । विजएं (य) वीससेणे पयावई चेव उवसमेय ॥२॥ गंधव अग्गिवेसे सयरिसहे आयवं च अममे य । अणवं च भोग रिसहे सबढे रक्खसे चेव ॥३॥ (सूत्रं ४७) दसमस्स पाहुडस्स तेरसमं पाहुडपाहुडं समत्तं ॥ ___ 'ता कहं ते मुहुत्ताण'मित्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण भगवन् ! त्वया मुहूर्तानां नामधेयानिनामान्येव नामधेयानि, 'नामरूपभागाद्धेय' इति स्वार्थे धेयप्रत्ययः, आख्यातानीति वदेत् , भगवानाह–ता एगमेगस्स ण'मित्यादि, ता इति पूर्ववत, एकैकस्याहोरात्रस्य त्रिंशन्मुहूर्ता वक्ष्यमाणनामधेययुक्ता इति शेषः, तान्येव नामधेयान्याह-'तंजहा-रोद्दे' त्यादि गाथात्रयं, तत्र प्रथमो मुहूर्तों रुद्रो द्वितीयः श्रेयान् तृतीयो मित्रश्चतुर्थो वायुः पञ्चमः सुपीतः षष्ठोऽभिचन्द्रः सप्तमः 'माहेन्द्रोऽष्टमः बलवान् नवमः ब्रह्मा दशमः बहुसत्यः एकादश ईशानो द्वादशः त्वष्टा त्रयोदशः भावितात्मा चतुद्देशः वैश्रमणः पञ्चदशः वारुणः षोडशः आनन्दः सप्तदशो विजयः अष्टादशो विश्वसेनः |एकोनविंशतितमः प्राजापत्यः विंशतितमः उपशमः एकविंशतितमो गन्धर्वः द्वाविंशतितमोऽग्निवेश्यः त्रयोविंशतितमः
॥१४६॥
मः माहेन्द्रोऽष्टमा ममो मुहूर्तो रुद्रो निनामधेययुक्ता इति शेषः, ताला
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org