________________
प्रकाश्यवस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति शेषं सुगमम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य दशमं प्राभृतप्राभृतं समाप्तम् ॥
तदेवमुक्तं दशमस्य प्राभृतस्य दशमं प्राभृतप्राभृतं साम्प्रतमेकादशमारभ्यते, तस्य चायमर्थाधिकारो यथा 'नक्षत्राण्यधिकृत्य चन्द्रमार्गा वक्तव्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते चंदमग्गा अहितेति वदेजा ?, ता एएसि णं अट्ठावीसाए णक्खन्ताणं अस्थि णक्खत्ता जे णं सता चंदस्स दाहिणेणं जोअं जोएंति, अस्थि णक्खत्ता जे णं सता चंदस्स उत्तरेणं जोयं जोयंति, अस्थि णक्खत्ता जेणं चंदरस दाहिणेणवि उत्तरेणवि पमपि जोयं जोएंति, अत्थि णक्खत्ता जे णं चंदस्स दाहिणेणवि पमर्द्दपि जोयं जोएंति, अत्थि णक्खत्ते जे णं चंदस्स सदा पमद्दं जोअं जोएंति, ता एएसि णं अट्ठावीसाए नक्खताणं कतरे नक्खत्ता जेणं सता चंदस्स दाहिणेणं जोयं जोएंति, तहेब जाव कतरे नक्खत्ता जेणं सदा चंदस्स पमद्दं जोयं जोएंति ?, ता एतेसि णं अट्ठावीसाए नक्खत्ताणं जे णं नक्खत्ता सया चंदस्स दाहिंणेण जोयं जोएंति ते णं छ, तं०-संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो, तत्थ जे ते णक्खत्ता जे णं सदा चंदस्स उत्तरेणं जोयं जोएंति, ते णं बारस, तंजहा- अभिई सवणो घणिट्ठा सतभिसया पुढभद्दवया उत्तरा पोडवता रेवती अस्सिणी भरणी पुवाफग्गुणी उत्तराफग्गुणी साती १२, तत्थ जे ते णक्खत्ता जेणं
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org