________________
सूर्यप्रज्ञतिवृत्तिः (मल०)
॥१३६॥
5545456
शत्तिथयः, आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरङ्गला पौरुष्यां वृद्धिरिति । तथा उत्तरायणे पदचतुष्टयाद
१० प्राभृते ङ्गलाष्टकं हीनं पौरुष्यामुपलभ्य कोऽपि पृच्छति-किं गतमुत्तरायणस्य ?, अत्रापि त्रैराशिक-यदि चतुर्भिरङ्गलस्य एकत्रिं
१०प्राभृतशद्भागैरेका तिथिर्लभ्यते ततोऽष्टभिरङ्कुलैहीनैः कति तिथयो लभ्यन्ते !, राशित्रयस्थापना ४।१।८। अत्रान्त्यो राशि
| प्राभृते
&ापौरुष्याधि रेकत्रिंशद्भागकरणार्थमेकत्रिंशता गुप्यते, जाते द्वे शते अष्टाचत्वारिंशदधिके २४८, ताभ्यां मध्यो राशिरेककरूपो गुण्यते,
कारः सू४३ जाते ते एव द्वे शते अष्टाचत्वारिंशदधिके २४८, तयोरायेन राशिना चतुष्करूपेण भागहरणं, लब्धा द्वाषष्टिः ६२, आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावङ्गलानि पौरुष्यां हीनानीति । तस्सि च णं मासंसि वद्याएं'इत्यादि, तस्मिन्नापाढे मासे प्रकाश्यस्य वस्तुनो वृत्तस्य वृत्तया समचतुरस्रसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यग्रोधपरिमण्डलया उपलक्षणमेतत् शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, | निश्चयतः पुनराषाढमासस्य चरमदिवसे, तत्रापि सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये, ततो यत्प्रकाश्य वस्तु यत्संस्थान भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्त-वत्तस्य वत्तयाए'इत्यादि, एतदेवाह-'खकायमनुरङ्गिन्या' स्वस्य-स्वकीयस्य छायानिबन्धनस्य वस्तुनः काय:-शरीरं स्वकायस्तं अनुरज्यते-अनुकारं विदधातीत्येवंशीलाऽनुरागिनी
॥१३६॥ 'द्विषद्गृहे'त्यादिना घिनश्प्रत्ययः, तया स्वकायमनुरहिन्या छायया सर्योऽनु-प्रतिदिवसं परावत्तेते, एतदुकं भवतिआषाढस्य प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसङ्कान्त्या तथा कथश्चनापि सूर्यः परावर्त्तते यथा सर्वस्यापि
dain Education International
For Personal & Private Use Only
www.jainelibrary.org