________________
सूर्यप्रज्ञप्तिवृत्तिः (मल.) ॥१३२॥
महा एगं अहोरत्तं ति, तंसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियदृति,तस्स णंमा-४१० प्राभृते सस्स चरिमे दिवसे तिणि पदाइं अटुंगुलाई पोरिसी भवति।ता हेमंताणं चउत्थं मासं कति णक्खत्ता ऐति, ९प्राभृततातिण्णि नक्खत्ताणेति, तं०-महा पुवफग्गुणी उत्तराफरगुणी,महा चोद्दस अहोरत्तेणेति, पुवाफग्गुणी पनरस | प्राभृते अहोरत्ते णेति, उत्तराफग्गुणी एगं अहोरत्तं ति, तसिं च णं मासंसि सोलस अंगुलाई पोरिसीए छायाए४
नक्षत्रतारा
ग्रं सू४२ | सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं चत्तारि अंगुलाई पोरिसी भवति । ता
४१० प्रा० गिम्हाणं पढमं मासं कतिणक्खत्ता ऐति?, ता तिन्नि णक्खत्ता ऐति, तं०-उत्तराफग्गुणी हत्थो चित्ता, उत्त
१० प्रा० राफग्गुणी चोद्दस अहोरत्ते णेति, हत्थो पण्णरस अहोरत्ते णेति, चित्ता एगं अहोरत्तं णेइ, तंसि च णं मासं- मासनेतृ० & सि दुवालसअंगुलपोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे लेहटाइ य नक्षत्रं तिणि पदाई पोरिसी भवति । ता गिम्हाणं वितियं मासं कति णक्खत्ता णेंति?, ता तिण्णि णक्खत्ताणेति, तं०-चित्ता साई विसाहा, चित्ता चोइस अहोरत्ते णेति, साती पण्णरस अहोरत्ते णेति, विसाहा एगं अहोरत्तं ति, तंसि च णं मासंसि अटुंगुलाए पोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे, दिवसे दो पदाइं अह अंगुलाई पोरिसी भवति । गिम्हाणं ततियं मासं कति णक्खत्ता ऐति',ता ति णक्खत्ता १३२॥ जेंति, तं०-विसाहा अणुराधा जेट्टामूलो, विसाहा चोद्दस अहोरत्ते णेति, अणुराधा सत्त(पणरस), जेट्ठामूलं एग अहोरत्तं ति, तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स
ARE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org