________________
ऐति ?, ता तिण्णि णक्खत्ता णिति, तं०-उत्तरपोहवता रेवती अस्सिणी, उत्तरापोट्ठवता चोद्दस अहोरत्ते णेति, रेवती पण्णरस अहोरत्ते णेति, अस्सिणी एगं अहोरणेइ, तंसिं च णं मासंसि दुवालसंगुलाए पोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमदिवसे लेहत्थाई तिणि पदाइंपोरिसी भवति, तावासाणंचउत्थं मासं कतिणक्खत्ता णेंति, ता तिलि नक्खत्ता ऐति, तं०-अस्सिणी भरणी कत्तिया, अस्सिणी चउद्दस अहोरत्ते णेह, भरणी पन्नरस अहोरत्ते णेइ, कत्तिया एग अहोरत्तं णेह, तंसिंच णं मासंसि सोलसंगुला पोरिसी छायाए सुरिए अणुपरियइ, तस्स णं मासस्स चरिमे दिवसे तिन्नि पयाई चत्तारि अंगुलाई पोरिसी भवइ ।ताहेमंताणं पढममासं कइ णक्खत्ता णति,ता तिणि णक्खत्ता ऐति, तं०-कत्तिया रोहिणी संठाणा, कत्तिया चोदस अहोरत्तेणेति, रोहिणी पन्नरस अहोरत्ते णेति, संठाणा एगं अहोरत्तंणेति, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं अट्ठ अंगुलाई पोरिसी भवति । ता हेमंताणं दोचं मासं कति णक्खत्ता णति?, चत्तारिणक्खत्ताणेति,तं०-संठाणा अद्दा पुणवसू पुस्सो, संठाणा चोद्दस अहोरत्ते णेति अद्दा सत्त अहोरत्ते णेति पुणवसू अह अहोरत्तेणेति पुस्से एगं अहोरत्तं ति, तंसि च णं मासंसि चउवीसंगुलपोरिसीए छायाए सूरिए अणुपरियति, तस्सणं मासस्स चरिमे दिवसे लेहहाणि चत्तारि पदाइं पोरिसी भवति । ता हेमंताणं ततियं मासं कति णक्खत्ता ऐति ?, ता तिपिण णक्खत्ता ऐति, तं०-पुस्से' अस्सेसा महा, पुस्से चोदस अहोरत्ते णेति, अस्सेसा पंचदस अहोरत्तेणेति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org