SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः (मल.) ॥१३॥ SAMACHAR तह तिगं९ च । छ १० पंचग ११ तिग १२ इक्कग १३ पंचग १४ तिग १५ इक्वर्ग १६ चेव ॥१॥ सत्सग १७ दुग १० प्राभृते १८ दुग १९ पंचग २० इक्कि २१ क्कग २२ पंच २३ चउ २४ तिगं २५ चेव । इक्कारसग २६ चउक्कं २७ चउक्कगं २८ ९प्राभृतचेव तारग्गं ॥२॥" इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य नवमं प्राभृतप्राभृतं समाप्तम् ॥ | प्राभृते नक्षत्रतारा ग्रं सू ४२ तदेवमुक्तं दशमस्य प्राभृतस्य नवमं प्राभृतप्राभृतं, सम्प्रति दशममारभ्यते-तस्य चायमर्थाधिकारः-यथा 'कति १० प्रा० नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया के मासं नयन्तीति ततस्तद्विषयं प्रश्नसूत्रमाह-. . १० प्रा० - ता कहं ते णेता आहितेति वदेजा ?, तावासाणं परमं मासं कति णक्खत्ता *ति, ता चत्तारि णक्खत्ता मासनेतू० णिति, तंजहा-उत्तरासाढा अभिई सवणो धणिट्ठा, उत्तरासाढा चोद्दस अहोरत्ते णेति, अभिई सत्त अहोरते नक्षत्र णेति,सवणे अट्ठ अहोरत्तेणेति धणिहा एगं अहोरत्तं नेइ, तंसि णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियति,तस्स णं मासस्स चरिमे दिवसे दोपादाइं चत्तारियअंगुलाणि पोरिसी भवति। ता वासाणं दोचं* मासं कति णक्खत्ता ऐति, ता चत्तारि णक्खत्ता ऐति, तं०-धणिहा सतभिसया पुचपुट्ठवता उत्तरपोहवया, धणिट्ठा चोद्दस अहोरत्ते णेति, सयभिसया सत्त अहोरत्ते णेति, पुवाभद्दवया अह अहोरत्ते णेइ, उत्तरापो. ॥१३१॥ ढवता एगं अहोरत्तं ति, तंसि णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणुपरियद्दति, तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति । ता वासाणं ततियं मासं कति णक्खता SHRS5512555ॐॐ सू४३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy