SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ SHRESS - ता कहं ते तारग्गे आहितेति वदेजा ?, ता एतेसि णं अंहावीसाए णक्खत्ताणं अभीईणक्खत्ते कतितारे पं0, तितारे पण्णत्ते, सवणेणक्खत्ते कतितारे पं०१, तितारे पण्णत्ते, धनिट्ठाणक्खत्ते कतितारे प०१, पण तारे पण्णत्ते, सतभिसयाणक्खत्ते कतितारे पं० ?, सततारे पण्णत्ते, पुवापोट्टवता कतितारे पं०१, दुतारे पण्णत्ते, एवं उत्तरावि, रेवतीणक्खत्ते कतितारे पण्णत्ते ?, बत्तीसतितारे पण्णत्ते, अस्सिणीणक्खत्ते कतितारे पण्णत्ते ?, तितारे पण्णत्ते, एवं सवे पुच्छिजंति, भरणी तितारे पं०, कत्तिया छतारे पण्णत्ते, रोहिणी पंचतारे पण्णत्ते, सवणे तितारे पं०, अद्दा एगतारे पं०, पुणवसू पंचतारे पण्णत्ते, पुस्से णक्खत्ते तितारे प०, अस्सेसा छत्तारे पन्नत्ते, महा सत्ततारे पण्णत्ते, पुवाफग्गुणी दुतारे पन्नत्ते, एवं उत्तरावि, हत्थे पंचतारे पण्णत्ते, चित्ता एकतारे पण्णत्ते, साती एकतारे पण्णत्ते, विसाहा पंचतारे पं०, अणुराहा पंचतारे पं०, जेट्ठा तितारे पं०, मूले एगतारे पण्णत्ते, पुत्वासाढा चउतारे पण्णत्ते, उत्तरासाढाणक्खत्ते चउतारे पं०॥ (सूत्रं ४२) दसमस्स पाहुडस्स नवमं पाहुडपाहुडं समत्तं ॥ | 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण ते-त्वया भगवन् ! नक्षत्राणां 'ताराग्रं' ताराप्रमाणमाख्यातं इति वदेत् , एवं सामान्यतः प्रश्नं कृत्वा सम्प्रति प्रतिनक्षत्रं पृच्छति–ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेनक्षत्राणामभिजिन्नक्षत्रं त्रितारं प्रज्ञप्त, एवं शेषाण्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, ताराप्रमाणसङ्क्राहिके चेमे जम्बूद्वीपप्रज्ञप्तिसत्के गाथे-“तिग १ तिग २ पंचग ३ सय ४ दुग ५ दुग ६ बत्तीसं ७तिगं ८ 4545555 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy