SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 45 *450564 रोहिणीनक्षत्रं षट्सु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य द्वात्रिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु ६ । ३२ । ५२ । पञ्चमी ज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं दशसु मुहूर्तेषु एकस्य मुहूर्तस्य पञ्चसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टौ सप्तपष्टिभागेषु गतेषु १०।५। ६५ परिसमापयति ।'ता आसाढीण'मित्यादि, ता, इति पूर्ववत् , आसाढी णमिति वाक्यालङ्कारे, कति नक्षत्राणि युञ्जन्ति ?, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, एतदपि व्यवहारत उक्तं, परमार्थतः पुनरमूनि त्रीणि नक्षत्राणि आषाढीममावास्यां परिणमयन्ति, तद्यथा-मृगशिर आर्द्रा पुनर्वसुश्च, तत्र प्रथमामाषाढीममावास्यामार्दानक्षत्र द्वादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य एकपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषु गतेषु २०५१। १३ । द्वितीयामाषाढीममावास्यां मृगशिरो नक्षत्रं चतुर्दशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य चतुर्विशती द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य षविंशती सप्तपष्टिभागेष्वतिक्रान्तेषु १४ ॥२४॥२६॥ तृतीयामाषाढीममावास्यां पुनर्वसुनशन नवसु मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वयोषष्टिभागयोरेकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु गतेषु ९।२।४०। चतुर्थीमाषाढीममावास्यां मृगशिरोनक्षत्रं सप्तविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेषु गतेषु २७॥ ३७॥५३॥पञ्चमीमाषाढीममावास्या पुनर्वसुनक्षत्रं द्वाविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य षोडशसु द्वाषष्टिभागेषु समतिक्रान्तेषु २२ । १६ । । परिसमापयतीति। तदेवं द्वादशानामध्य-18 मावास्यानां चन्द्रयोगोपेतनक्षत्रविधिरुक्तः। सम्प्रत्येतासामेव कुलादियोजनामाह-'ता साविहिन्न'मित्यादि, ता इति Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy